SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 501 CLOSING: अँ हीं श्रीं समग्रसुत्रोग्रे जलं समर्पयामि । इति जलम् ॥१॥ जिनेन्द्रवक्त्रं प्रतिनिर्गतं वचो, यतीन्द्रभूतिप्रै मुखैः गणाधिपः । श्रु तं धृतं तैश्च पुनः प्रकाशितं, शरवेदसंख्या (४५) प्रणमाम्यहं श्रुतम् ।।१३।। इत्यनेन श्रुतपूजा महोपाध्याय श्रीराजसोमगणिविरचितश्रु तस्कन्धे श्रुतपूजा सम्पूर्णमगमत् ।। COLOPHON: 1875/10275 गच्छाश्रितविचार ॥ श्रीसर्वज्ञाय नमः ।। यत्सूक्तिपीयूषरसं पिबन्तो, नरोऽमराः सिद्धिपुरीविराजः । भवन्ति तं दुःखनिपातहीनाः, श्रीवर्धमानं प्रणतोऽस्मि वीरम् ।१। प्रथ तावत्समस्तभुवनभवजीवमस्तकन्यस्तहस्तसम्पृटनमस्याहस्याहतो जितरागोद्रे कस्य जिनेन्द्रस्य भगवतोऽनवरतसद्धर्मोपदेशवशतः शतशो विततिमापन्न षु त्यक्तरागेष्वनरागेषु साधुपारम्पर्यपरिचयाय निचयमाश्रित्य सूत्रेषु तन्नामविशेषितफुड्डुकगुल्म-गच्छ-कुल-गण-संघव्यवहारोऽभूत् । अत्र व्याख्यातृणामनेकधा विप्रतिपत्तिदृश्यते। तथाहि-एकगणावच्छेदकाधिष्ठितः कतिचित् . साधुसमुदायः फुड्डकम्, एकोपाध्यायाधिष्ठित: फुड्डकसमुदायो गुल्मम्, एवमेकाचार्याधिष्ठितो गुल्मसमुदायो गच्छः । गच्छाश्चतुरशीतिरिति श्रुतिः । गच्छसमुदायः कुलम्, कुलसमुदायोगरणः, गणसमृदायः संघ इत्यौपपातिकवत्तौ। एकाचार्यसन्ततिः कुलमिति कल्पकिरणावली । गरगौ गच्छ इतिसमवायाङ्गवृत्तौ। कल्पसूत्र गच्छाद्गगो गणात् कुलमिति । अत्रेयं व्यवस्था-यद्यपि एतन्निर्णयको व्यवस्थांविशेषः कुत्रचिन्नोपलभ्यते तथापि यथा व्याख्यानृणामेकवाक्यता भवेत् तथा व्यवस्थाप्यते । शास्त्र शब्दास्त्रिविधा भवन्ति-सामान्या विशेषा पारिभाषिकाश्च । तत्र गच्छ शब्द एकाचार्याधिष्ठिते साधुसमुदाये पारिभाषिकः । कुलशब्दो गच्छ समुदायबोधकः पारिभाषिकः । गणात् कुलान्यभूवन इतिकल्पसूत्रस्थ: सामान्यसन्ततिबोधकोऽत एवैकाचार्यसन्ततिः कूलमिति कल्पकिरणावली । एवं गणशब्दो गणो गच्छ इति वृत्तिकारादिव्यवहितः सामान्यः समुदायबोधकः गोदासादि
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy