SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 500 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) • ९ पंचमी स्तुति जिनचन्द्रसूरि शिष्यजिनलाभ रा. १५ १५-१६ १६-१७ ११ पार्श्वनाथ १२ नवपद " जिनलाभसूरि १३ दीपावली " रत्नविमल शिष्यलाभविमल १४ सीमन्धर १५ जीरापल्लीपार्श्वनाथाष्टक पार्श्वचन्द्र १६ अष्टमीस्तुति १७ चतुर्दशीस्तुति १८ पंचतीर्थीस्तुति १६ महावीरस्तुति जिनलाभसूरि २० आदिनाथस्तुति २१ दीपमालिकास्तुति .२२ वासुपूज्यस्तुति जिनहर्ष सूरि २३ आदिनाथस्तुति १७-१८ १८ १८-१९ 1851/9012 (1) श्रुतपूजा OPENING: अथ ज्ञानपूजा लिख्यते सौभाग्यपञ्चमीदिने श्रुतपूजामाह पूर्वाचार्यसम्मतां, तथाहि, तथा चोक्त सूत्राङ्ग गाथा अरिहंतभासियत्थं गणधरदेवेहिं गंथियं सम्म । पणमामि भत्तिजुत्तो सुयनाणमहोदहि सिरसा ॥१॥ तत्रादौ शार्दूलविक्रीडित छन्द : श्रीमत्पुण्यधुनीप्रवाहधवलां स्थूलोच्छलत्शीकरैरालीनालिकुलानि कल्मषधिये वोत्सारयन्ती मुहुः । मीलाम्भोरुहवासितोदरलसभृङ्गारनालश्रु तां, वार्धारी श्रुतदेवतार्चनविधौ सम्पादयामीदरात् ॥१॥
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy