SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ 495 Rajrsthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) स्वरूपं चिद्रूपं किमपि तदरूपं भगवतश्चतूरूपा ब्राह्मी यदि गदितुमीष्टे न भवतः । ततः कस्य स्तुत्यं किमुपदमिदं कस्य विषया, पदे त्वर्वाचीने पतित न मनः कस्य विषयः ॥२॥ CLOSING : निहितचरमपादं श्रीमहिम्नः स्तवस्य, त्रिभुवनमहितस्य श्रीयुगादीश्वरस्य । भ्रमर इव सदा तत् पादपरोपजीवी, रुचिरमलघवृतैः स्तोत्रमेतत् व्यधत्त ।।३६॥ एवं शारदसोमसुन्दरयशः स्तोमं युगादीश्वरं, चेताभू जयचन्द्र मौलिभिरभिष्टुत्यान्वहं योगिभिः ज्ञानं प्राप्य विशालराजदसमाहादं समाश्रीयते, मुक्त मूद्धनि रत्नशेखररमा ब्रह्म कतेजोमयी ॥३८।। COLOPHON इति श्रीयुगादिदेवमहिम्नः स्तुतिः समाप्तं सम्पूर्णम् ॥श्रीरस्तु। Post Colophon: लिपिकृतं । पं. चेला कस्तूरचन्द ॥ 1784/11328 (2) विजयदेवसूरि-विजयसिंहसूरिस्तुतिः ॥६०॥ OPENING: यद्वा वासवगीः पती इव समायाती भुवो मण्डले द्रष्टं शिष्टमनो मनोरथशतप्रत्यर्पणा पण्डितौ । सोत्कण्ठं विबुधब्रजः स्तुतपदद्वन्द्वौ सदा वन्दितौ, प्रेक्षाचक्षुरवेक्षिताक्षतहितप्रत्यक्षलक्ष्यागमौ ॥१॥ तत्रेदं पुनरद्भुतः समुदमूद्यद्योगिनां नायको नायं दुश्च्यवनः सुराधिप इति ख्यातस्तथाखण्डलः । न प्राप्त शतमन्युतां स भगवान्नासीद् बिडोजा: क्वचित्, नान्यश्चित्रशिखण्डिजो न च सुराचार्यः स प्राचार्य राट् ।।२।। युग्मम् । एक: कल्पतरुः परः सरमणिवेतको क्ष्मागता वध्यक्षं समवेक्षितो खलु मया प्राचीनपुण्योदयात् ।
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy