SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) .855 - येन स्वल्पप्रसादादपि तृण लम [३] वो निर्मिता मेरुतुल्या, यद्दण्डत्रासतो न प्रबलतनुरपि स्वल्प सत्यश्चबाधे [सत्त्वं ववाधै] । यश्चातुर्वर्ण्यधर्माचरणवद्रमना रक्षको गोहिना [द्विजानां] नां । सोयं रेजे पृथिव्यामकबरतनयः श्रीजहांगीरभूपः ॥१०॥ तत्पुत्रः प्रबलप्रचण्डविलसदोर्दण्डखण्डीकृतारातिवातघृतातिनिर्मलयशः प्रक्षालितक्ष्माबरः । प्रत्यक्षप्रतपत्प्रतापतपनध्वस्तान्धक[कार व्रजः, श्रीमान्शाहजहाँ समस्तजगती राजधिपो राजते ।।११।। द्धध्येऽभीष्टे भवति समता न्यायमार्गेण यस्थ, प्रायो नीत्या पशुमगखगांसर्व............। जानेतित्वा [किंवा] सकलकमलां षड्गुणभूपतीनां, . सद्यो जेतु मनसि यतता शक्तिभिर्लोकपालान् ॥१२॥ साम्ना साधून्वशयति तथा दुर्गतान्द्रव्यदानआंदैरन्यान्नयति वशतां भेदसाध्यान्नृपालान् । दण्डैर्दड्यान्विपथपथिकान्दण्डयत्येव योऽसौ, सर्वोपायप्रखरचतुरो राजते राजराजः॥१३॥ तस्यामात्यगणेषु भेषु विधुववृक्षेषु कल्पद्रुवत्, पृथ्वीभृत्सु सुमेरुवद् ग्रहचये ध्वान्तक्षद्विम्बवत् । यो यक्षेषु कुबेरवत्सुरगणे देवेन्द्रवत्मात्यसौ. मन्त्री वासफो बृहस्पतिसमो वर्वति सर्वोपरि ॥२१॥ तेजोभिद्युतिमान्विशुद्धमतिमद्भावात्कलानां निधिदश्वा मंगलमूतिरेव विबुधबुद्धया बुधो बुध्यते । ज्ञाचिद्ये, [साचिध्ये] न गुरुः कविः सुवचनमन्दोऽपकारे सतां, सोऽयं वासफखां विभाति भुवने सर्वग्रहात्मा कृती ॥२२॥ यो राज्याह्वयमण्डपस्य सुदृढः स्तम्भः स्थितो निश्चल :, संसारासवधर्मपोततरणे यः कर्णधारः क्ष [कृ] ती। . यः पृथ्वीपतिरत्नयोज्यकनकं भूपार्थशब्दोऽथवा, सोऽयं वासफखाँ विभाति सकलान्वर्णाश्रमान्पालयन् ।।२३।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy