SearchBrowseAboutContactDonate
Page Preview
Page 975
Loading...
Download File
Download File
Page Text
________________ 854 Rajasthan Oriental Research Institute, Jodhpur (Alwar-Collection) - - यस्योपदेशवचनौषधभक्तिपथ्य-.:. प्रायो निसेवननिरस्तसमस्तमोहः । विद्वत्सभामुप विधक्षरिवास्मि तस्मै, विज्ञानकल्पतरवे गुरवे नमोऽस्तु॥३॥ जम्बूद्वीपान्तरालावविकमलदृशो वास्ति कर्णस्य भूषावर्षेऽस्मिन भारताख्ये जनपदनगरी नामरी मौलिमाला । यस्याश्चाने समग्रा विबुधवसतय: किं पुनर्यक्षपुर्यः सेय ढिल्लीमतल्ली वरधरणिभुजां राजते राजधानी ॥४॥ मासीत्तैमूरमामा चतुरुदधिधराधीश्वरो यश्च गन्ता, मीरासाहाभिधानस्तदनु सुतनयस्तस्य राजाधिराजः। तद्रा [ज्जः] सुल्तानमहम्मक्षितिपतितिलकोऽस्यात्मजोऽबसयीदो, (?) भूभन्नक्षत्रचंद्रो रिपुकुलदलनोद्दामधामकमल्लः ॥५॥ . तदनु तत्तनयोलिपराक्रमः,. सकलराजगजोदतकेसरी। उमरशेख इति प्रश्रितो नृपा, , समभवत् नृपवंशविभूषणः ॥६॥ यवनवरचगन्तानामवत्ता-समेहस्तिमुरनपतिवशे स्योतकर्णावतंसः । निखिलधरणिचक्र चक्रवत्य॑स्य सूनुः, क्षपिरिपुगणोऽसो. बाबरोऽस्या बरोभूत् ॥७॥ सदीयतनयो नयोवितत [नयान्वित] पदे पदप्रक्षिपप्रतापतपनातपैररिकुलं परं तापयन् । विचारचतुरः स्वयं गएकचक्राको यतो, :. रराज हिमदीधितिच्छवियशा हुमाऊँ नृपः ।।८।। तत्सूनुर्ममूर्तिः सकलगुणनिधिः ख्यातकीर्तिप्रताप:, शत्रूनुत्कृत्य सर्वाग्निखिलवमुमतीमण्डलाखण्डलोऽभूत् । गङ्गापानीयसिक्तप्रतिविषसलसत [पथविलसत], सत्यसंतान वलित .श्चक्रे सप्ताङ्गराज्यं तृपतिरकबरः शाहजल्लालुदीनः ॥९॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy