SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) COLOPHON : Post-colophonic : OPENING : इति निष्क्रान्ताः सर्वे । द्वितीयोङ्कः । यङ्क'च प्रहसनमेतद्रचितं कविपण्डितेन सत्कबिना । आषाढकृष्णपक्षे नवम्यां कुजयुतायाम् । इति श्रीहृदयविनोदनाख्यं प्रहसनं समाप्तिमगमत् । शुभं भूयात् । 食 4605 / 2226 दशकुमारचरित शेष श्रीगणेशायनमः | श्री रामचन्द्रायनमः । भजे भवनिषेवितं भवनमेकमुच्चैः श्रियामदारकरुणामयं परमधाम रामाश्रितम् । अनन्तचरणं हृदा परिविभाव्य रामायणं, सनोति सुखमक्षयं जगति यस्य प (पा) रायणम् ॥ १॥ देबी मीडे शम्मयों वाङमयीं तां, चाच्यातीतां शब्दचित्रार्थ चित्राम् । नव्या नव्या याति भव्या कवीना, माविर्भूता सम्मदाना दधाति ॥२॥ घ्याकुर्वाणोऽशेषशेषप्रबन्धा नास्येनाहुर्यत्रशेषाद्विशेषम् । कान्त्या कीर्त्या प्रज्ञया चन्द्रमौलि सातं वन्दे दीक्षितं चन्द्रमौलिम् ॥३॥ कुशला मतिः किमियान्निर्माणे दशकुमारशेषस्य अन्तेवासिभिरनिशं प्रेरितबुद्ध मात्र निर्मिता ॥ ४ ॥ 797 प्रथानन्दपूर्णमान सोमोमकान्तिः सुश्रुत विश्रुत चरित्रो मित्रोदय क्रमशः कथित विकाशीकाशी पतिमुखभूपति महतोमहितोरुचिश्रुतविक्रमः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy