SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ 796 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) OPENING: 4585/2236 हृदयविनोद-प्रहसन श्रीगणेशाय नमः । उद्वेलवारिनिधिमध्यनिमग्नपृथ्वी, निकर्षणा प्रकटितोद्भ तविक्रमोपि । उन्मानपीठहरणादनुभूतखेदः, शामिशं दिशतु मुग्धकुमारमूत्तिः ॥१॥ मान्द्यते सूत्रधार : परिक्रम्य चिन्ता नाटयित्वा अपरिक्रान्तपूर्वायाः सहसाचित्ताकर्षणं अंगनाया इवाशङ्कय सभायाः पण्डितरपि भवतु तावद्गृहं गत्वा भार्यया सह समंत्रयिष्ये .... . CLOSINGE जमदग्नि पंक्तिरथशौरिवूदेल-प्रभवेषु राम इति नाम समानम् । प्रपितास्त्रयोऽपि जयनीतिबल-स्त्रिभिरेव चान्य इति कश्चनभेदः।।८।। नटी-मज्जउत्त, को तस्य रामसूणो मुणरासिणो संकलेदु सकुणोदि यस्म रामसाही रामसाहि ति सद्दो दण्डाहदकसाणसद्दव व्व चिरं गज्जावि विरमदि। सूत्र-प्रसह्य संग्रामयतो विविक्षन्, संग्रामसाहीति पदेन रूढः । नटी-तदो तदो सूत्र-पुनरभूद् भारतसिंह इति राजसिंहः मोदुगः कलिकालदोषकरैविश्वं पराभूयतां, काम्यं कर्मफलोदयाय विदुषामस्त्वहिकामुष्मिकम् । राजानः परिपालयन्तु वसुधा कान्येषु मत्प्रीतयः, साधूनां प्रणिधानमेतु हृदयं, साक्षात्परं ब्रह्मणि ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy