SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit. Manuscripts, Part XXI (Appendix) 791 4554/2336 दानकेलि-कौमुदीमाणिका (सटीकम्-माणम्) OPENING: श्रीराधाकृष्णाय नमः। अंतःस्मेरतयोज्ज्वला जलकरणव्याकीर्णपक्ष्माङ्करा, किञ्चित्पाटलितांचला रसिकतोसिक्ता पुर:कुचती। रुद्धायाः पथि माधवेन मधुरव्याभुग्नतारोत्तरा, राधायाः किल कुचितस्तबकिनी दृष्टिःश्रियं वः क्रियात् ॥१॥ CLOSING: गतमनुशतेशाके चंद्रस्वर समान्वितः । नंदीश्वरे निवसिता भाणिकेयं विनिर्मिता ॥१॥ तदातु नायिका मंजुपुरुषान्नागसप्तकम् । उपन्यासोऽथविन्यासो विरोधःसाध्वसं तथा ॥२॥ समर्पणं निवृत्तिश्च संहारश्चापि सप्तमः । उपन्यासप्रसंगेन भवेत् कार्य्यस्य कीर्तनम् ॥३॥ निर्वेदवाक्यव्युत्पत्तिविन्यास इति कीर्त्यते । भ्रान्तिनाशो विरोध स्यान्मिथ्याख्यानं तु साध्वसम् ॥४॥ .. उपालंभवचः कोपपीडयेह समर्पणम् । निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते ॥५॥ संहार इति च प्राहयत्कायस्य समापनम् । शेषं च नाटके ज्ञेयं बुधः प्रस्तावनादिकम् ॥६॥ द्विविधं पाठच गेयं च, तत्र भारिपकेयं गेयरुपा। Colophon: "श्रीराधाकुण्ड वासिनः श्रीरघुनाथदासा स्नस्येत्यर्थः ।" Post-Colophonic: .......सवराज्यासादर राववासर। ... सैवत १७७६ ज्येष्ठ सुदि २ रक्विासरे लिखितं श्रीवृन्दावनम् ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy