SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ 790 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) नटी ता किंसो। गुरुप्रणीतनीतिकरं अभिनवकृतिमन्यच्छायमानो निबद्धम् समभिनयनटाना वय्यंकं कचित्प्रबन्धम् । सूत्रधार : , 'प्रिये! 'सर्वविद्यानदीविलासगाम्भीर्यमर्यादाप्रसादादिगुणरत्नाकरस्य सुरचितमंत्राश्रयींकृतप्रगुणपृथ्वीश्वरस्य श्रीभवानंदरायस्य तनुजेन श्रीहरिचरणालङ कृतमानसेन श्रीरामानंदरायेण कविना तत्तद्... गुणालङ कृतं श्रीजगन्नाथवल्लभं गजपतिप्रतापरुद्रप्रियं रामानंद . संगीतं नाम नाटकं निर्माय समर्पितं च अभिनेष्यामि ॥ बा तथापि इदमस्तु : श्रद्धाबद्धमतिर्मम प्रतिदिनं गोपाललीलस्य यः. संसेवेत रहस्यमेतदतुलं लीलामृत लोलधीः । तस्मिन्मद्गतमानसे गुरुकृपा दृष्ट्या भवत्या सदा, न निजेप्सितां व्रजवने सिद्धि समाप्नोति सः॥ मद० पाह तथास्तु । (इति निष्क्रान्ताः सर्वे)। राधासङ्गमो नाम पञ्चमोङ्कः । . इति श्रीरामानंदरायविरचितं श्रीजगन्नाथवल्लभं नाटकं समाप्तम् ॥ COLOPHON:
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy