SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 775 गोपानां च मुदं स्मरं च सुदशां यो बर्द्ध यल्लीलया, सोयं वो भवतात् सदैवपरमानंदाय नंदात्मजः ॥२७॥ COLOPHON: इत्यमरकविकृती श्रीगौरीशंकरकोतिनामकाव्यकादशः सर्गः .4502/2221 मनोवलम्बिका OPENING: श्रीराधाकृष्णाभ्यां नमः। . श्रीरूपवारणीमाधुर्य वृन्दावृन्दावनान्तरे । सदास्तिवीथीमाकृष्यादारादारागशालिनी॥ कुजाद्गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां, प्रातः सायं च लीलांविदधति सखिभिः संगवे चारयन्गाः । मध्याह्न चाथ नक्तं विलसति विपिने राधयाद्धापराह्न, गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोवतान्नः ॥ CLOSING: तदंते तु। तांबूलगंधमाल्यव्यंजनहिमपयः पाइसंवाहनाद्यः, प्रेम्णा संसेव्यमानौ प्रणयसहचरी संचयेनाप्तशाती। वाचाकांतेरणाभिनिभृतरतिरस :कुज सुप्तालिसंघी, राधाकृष्णो निशान्ते कुसुमशयने प्राप्तनिद्री स्मरामि ॥८६॥ श्रीरूप हे श्रीरघुनाथदास, श्रीकर्णपूराभिधकृष्णदास । युष्मन्मुखांभोज विनिसृतानि, पद्यानि मे हृद्यनिशं स्फुरंतु ॥८॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy