SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ 744 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) विद्यारत्नसमुद्रकः सुजनतासद्ध र्यरत्नाकरः, पीयूषद्रववाक्सुरेज्यधिषणः पाश्चात्यगौडाग्रणीः । या [प्रा] ज्ञः सामसु पाणिनीयमतविद्वेदान्तवेत्ताहरेभक्तो लालमणिश्चकास्ति तनयस्तस्य क्षमासागरः ।।९।। दृष्ट्वा शास्त्रपुराणसंधमखिलं वेदोपवेदांस्तथा, यो गोविन्ददयावशंवदतया चक्रे निबन्धान्बहून् । सोऽहं लालमरिणगिरीशदयितापत्कंजपुष्पन्धयः, कुर्वेसप्तशतीस्तवस्य विवृत्ति पुष्पाञ्जलि नामतः ॥१०॥ CLOSING: एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः ।। सूर्याज्जन्म समासाद्य सावणिर्भविता मनुः ।।१। इति श्रीमाक्र्कण्डेयपुराणे सावणिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरलाभोनामाध्यायः मनुर्भविता भविष्यतीत्यन्वयः। सावणिर्भवितामनुरित्येतावद्वारद्वयंकेचि..........."तत्समाप्तिद्योतनार्थम् । श्रौतसूक्तसमताद्योतनाथं च उपनिषत्सु समाप्तिभाषास्थितानिव"...........""यं च मन्त्रपर्यायत्वादेतस्यस्तोत्रस्य मंत्रत्व सूचयति । मंगलार्थञ्च मनु पदम् ॥१७॥ COLOPHON: इति कुरुदेशोद्भव गोडवर्यमहारंगकुलोद्भव-शिवरामसूरिप्रियतनयविद्यारण्यविहारिकण्ठीरव-श्रीनंदशर्मज्येष्ठपुत्रेण विद्वद्वरेणलालमणिसूरिण गोविन्दनाम्नः स्वकनिष्ठभ्रातः सुखबोधाय कृतायां सप्तशतीटीकायां पुष्पाञ्जलिसमाख्यायां देवीमाहात्म्य-पठन-श्रवण-वैश्यसुरथवरलाभोनामत्रयोदशाध्यायविवेचनं नाम कुसुमावचयः ॥१३॥ श्रीरस्तुकल्याणमस्तु । सं. १९१२ मी.भा.कृ. दशनी श्रीकृष्णाय Post-Colophonic: - नमः ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy