SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 743 माधबन्धका प्रस्तावना पुरा हि जनमेजयो मनिकी रादौ द्विजान्, अयाचिषुवराकरूननयवात्मना गोमतः ॥ चतुर्दशशतीमदाद् विविधशासनानां तदा, तदागमनहर्षितो मुनिकुलाय तस्मै नृपः ॥३॥ स्वर्ण भूर्यपि दीयमानसमुना नो गृह, णतेस्म प्रभू माख्यात उदातहातमिशुनं पत्रं विलिख्य स्वयम् । ताम्बूलान्तरतो निधाय च ततस्ताम्बूलमय ददौ, प्रत्याख्येयमिदं न हीति जगृहुर्विप्राः स्मृतिज्ञा यतः ॥४॥ मात्मानं परिवञ्चितं द्विजकुलं मत्वा निजग्रामभू, भागे तिष्ठदहनिशं सुनिगमव्याख्यानदक्षं ततः । उत्पन्नास्तनयाः स्वशासनजुषस्तेषां कुलान्यद्भतेन्द्रप्रस्थादिसमाश्रित्तानि कुरुषु भ्राजन्ति गौडाख्यया ॥५॥ महीरंगग्रामो जयति कुरुभूभागतिलक, षडङ्गानां साम्नां कुथुमकठशाखाप्रणयिनाम् ।। सदैवाध्येतारो विदधति निवासं तदभिधा, द्विजा यत्र क्षोणोपरिवृढपरीक्षित्सुतहिताः ॥६॥ कुले तेषां जातो मनुरिव मनु म सुकृती, ततः श्रीमान्विद्वानजनि जगदीशो द्विजवरः ।। सुतस्तस्य व्याख्यातपसि बलभद्रः सुविदितो, नये तकर्जेतु धिषणमपियोऽवाञ्छदनघः ॥७॥ शिवरामसदारतिस्ततः शिवरामोऽजनि शास्त्रपारगः ।। यदुनाथपदाम्बुजे निलीनस्तनयस्तस्य बभूव नंदनः ॥८॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy