SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ 736 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) सकृन्नत्वापि यं लोको, लभते शान्तिसम्पदम् । स नः पायादपायेभ्यो, यो मानं दत्तकेसरी ॥ भवसंचितपापौघ, : विध्वंसनविचक्षणम् । विघ्नान्धकारभास्वन्तं, विघ्नराजमहं भजे ॥ - चिकीर्षितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय शिष्टाचारपरिप्राप्त विशिष्टेष्टदेवताप्रणामं मनसा विधाय य-प्रेक्षावता प्रवृत्तिसिद्धये विषयम्प्रयोजयते । निदर्शन-चिकीर्षितं प्रतिजानीते। .. CLOSING . रूपभेदज्ञानग्रन्थांतरपरिशीलनेन भविष्यति इह तु अनुपयुक्त रूपभेदनिरूपणं बालव्युत्पादनार्थप्रवृत्तत्वाद्वालव्युत्पादनं सामान्यनिरूपणे नैव जातमिति रूपभेदाश्च निरूपण-सामर्थ्येन चिकीषितानि इति सर्वमवदाता। COLOPHON: इति श्रीहरिहरमहाराजपरिपालितेन सहर्कजसर्वज्ञन विष्णुदेवाराध्यतेषु जनसर्वज्ञानुजेन वेत्रभट्टेन विरचितायां तर्के परिभाषा व्याक्रि० । Post-Colophonic : पुस्तकशाला सरकार अलवर सं. १९१२ । यथाप्रतिकृतं भवानीदत्त शर्मणा। 2665/956 योग सूत्र-विवरण श्रीगणेशाय नमः । OPENING : चण्डीश्वरं गुरुमनंतगुणं प्रणम्य, स्मृत्वा च तातमनघं हृदि ढुण्डिराज़म् । वन्द्यां प्रणम्य जननी कमलाञ्च पुण्याम, सूत्रं पतञ्जलिकृतं विवृणोमि युक्त्या ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy