SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) जयन्ति वोपदेवस्य वाचो विबुधसंस्तुताः । घनसारोज्वलाभासा, क्षीरोदस्येव वीचयः ॥२॥ श्रीमद्भागवतस्यानुक्रमणीतद्विनिर्मिता । हरिलीलाभिधानेयं यथाबुद्धि विविच्यते ॥३॥ CLOSING: इति भागवतस्यानुक्रमणी रमशीकता। विदुषा बोपदेवेन विद्वत्केशवसूचना ॥१८॥ हरिलीलेति नामेयं हरिभक्तं विलोक्यताम् । अस्या विलोकनादेव हरी भक्तिर्विवर्तते ॥१९॥ COLOPHON : इति श्रीभागवते महापुराणे बोपदेवविरचिता हरिलीलानुक्रमणी समाप्ता।... COLOPHON: हरिलीला विवेकोऽयं कामराजस्य वेश्मनि । कटके रचयाञ्चके तुष्ट्य हेमाद्रिणा सताम् ।। इति श्रीहरिलीलाविवेकः समाप्तः । 2362/1493 तर्कभाषा-टीका श्रीगणेशाय नमः। OPENING : यस्य निश्वसितं वेदा, यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे, विद्यातीर्थमहेश्वरम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy