SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 733 COLOPHON. इति श्रीमद्भागवते एकादशस्कन्धे श्रीकृष्णचन्द्रनिर्मित-सर्ववेदार्थ प्रकाशिकाभागाख्य श्रीविष्णुसंख्यापन श्रीरामनारायणदासेन निर्मिता समाप्ता।। 2067/1838 भागवत-विचार OPENING ओं श्रीगणेशाय नमः । एवं हि श्रूयते, यैर्न श्रुतं भागवतं पुराणं, नाराधितो यः पुरुषः पुराणः। . . प्राप्तं न तत्त्वं गुरुवक्त्रतो येस्तेषां वृथा जन्मगतं नराणाम् ।। इति तत्र किमिदं भागवतं नाम यच्छवणव्यतिरेकेण वैययं जन्मन पापद्यते नन्वयुक्तः संशयो यतः शुक-परीक्षित-संवाद-लक्षणभागवतस्यागोपालाङ्गा नामामरिणतं च प्रसिद्धतरत्वादिति । चेन्मवं इदमेवन्यद्वेति विप्रतिपत्त्यवरुद्धत्वात् । शुकप्रोक्तत्वं भागवतत्वमित्येके, सारस्वतकल्पवृत्तान्तबोधकत्वं तत्वमित्यपरे, परस्पर-विरुद्ध चैतदुभयमिति भागवतलक्षणाभावेन तनिर्णयासंभवादिति ।। CLOSING: ततश्च सात्विकान्येव सेवेतेति विधिना राजसतामसानामसेव्य त्वबोधनात् । कुतस्तादृशवचनबलेन सात्विकोपासनं बाध्यते। किंच 'सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज,' इत्यनेन तदितरसर्वधर्माणां त्याज्यत्वोपदेशात् । येप्यन्यदेवताझक्ता यजन्ते श्रद्धयान्विताः। तेपि मामेव कौन्तेय परं त्वविधिपूर्वकमित्यनेन तदितरविधीनामप्रसक्तत्वावगमात् । परं त्वविधिपूर्वकमित्युक्ते रप्राशस्त्यमवगम्यमानं दुनिवारमिति संक्षेपः । .. धरणीधरपंथकूर्माञ्चलीयकृतः । COLOPHON: इति भामवतविचारो Post-Colophonic: सम्वत् १९१३ ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy