SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ 732 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) हरिमन्त्रप्रदातारं हरिनाथं गुरु भजे । यन्मंत्रोद्भ तसद्भक्त्या लब्धबोधो हरि गतः ॥४॥ नवं न नयति दासान् भवानीदास ईश्वरः । सावित्र्याहृत्तमोहनन्तम् तं वन्दे वर्णदं गुरुम् ॥५॥ राजा सुचेतरामाख्यं, तातं सन्मार्गदर्शकम् । पुत्रवात्सल्यतो योऽदात्, गुरुलब्ध हरेर्मनुम् ॥६॥ गणेशं च गिरंवन्दे मजं शम्भु शिवां सुरान् । विदोभक्तान् द्विजान् विश्वं हरिरूपं चराचरम् ।।७।। CLOSING : सर्ववेदार्थ सन्मय कृष्णचन्द्रमुखप्रभा । जयत्यग्निकणामेयरत्नावलिभ्रमापहा ॥१॥ तत्सखी चन्द्रभागाऽहं सर्ववेदार्थसत्प्रभाम् । नीराजनतयादाय राधाकृष्णपदेप्रये ॥२॥ वैष्णवः सा सदालोक्य बहुमेयभ्रमापहा । सर्ववेदार्थसन्मय कृष्णे चित्तप्रसादिनीम् ॥३॥ राधां हरि तत्सखींश्च प्रणमामि गुरुन् द्विजान् । तत्स्वरूपविदोभक्तान् वैष्णवांनश्च हरिप्रियान् ॥४॥ रामसिंहं गुरु वन्दे हरिनाथं सदासुखम् । भवानीदासकं तातं सुचेतोरामकं नृपम् ॥५॥ भक्तियोगाङ्गयोगाङ्गब्रह्मवर्षे तु कातिके । शुक्लपक्षं बुधाष्टम्यां जाता वेदार्थदीपिका ॥६॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy