SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ 730 Rajasthan Oriental Research Institute, Justipdf. (Alwar-Collection) पूर्व तावत् ज्योतिषिदुक्त रुद्रानुष्ठानयोग्यं समय निश्चित्य अनन्तरं धर्मानुष्ठानयोग्यं तडागारामनद्यादिदेशं । विचिन्त्योक्तस्थलालाभेगृहस्योत्तरे देशे पूर्वदेशे वा भूमिशीधनादिविधाय मण्डपादिरचयेत् । CLOSING: प्रासीद्गुर्जरमण्डले क्षितितलालङ्कारभूते पुरे, स्वच्छे श्रीस्थानसंज्ञके गुणनिधिः श्रीभट्टरत्नाभिधः । तज्जः श्रीतिगलाह्वयः प्रवरधीर्वेदाङ्गरायस्तु यो नाम्ना मल्लजिदिष्टदेवकृपयेमा पद्धति चाकरोत् । COLOPHON: इति विद्वन्मुकुटमाणिक्यभट्टश्रीरत्नात्मजमश्रीत्यगलासूनुना मालजिना वेदाङ्गरायोपनाम्नाकृतेयंमहारुद्रपद्धतिः ।। अलवर, सं० १९११ 1975/1759 भागवत पुराण चूंरिणका टोका (प्रथम स्कन्धः) OPENING: श्रीगणेशाय नमः । श्रीकुलदेवतायै नमः । श्रीगोपीजनवल्लभाय नमः । मूकं करोति वाचालं, पंङ्ग लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे, परमानन्द-माधवम् ॥१॥ COLOPHON: प्रथार्थभागवतं लिख्यते । अथ नानापुराणशास्त्रप्रबन्धः कृत्वा चित्तप्रसत्तिमलभमानः तत्र तत्रापरितुष्यन् नारदोपदेशतः । श्रीमद्भगन्दु णवर्णनप्रधानं भागवतशास्त्रं प्रारिप्सुर्वेदव्यासः तत्प्रतिपाद्य देवतानुस्मरण लक्षणं मङ्गलमाचरति । .... - जन्माद्यस्य यतोक्याक्तिरतश्चार्थेष्वभिज्ञः स्वराट, सेमे ब्रह्मवाय मादि करवे मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमको यत्र त्रिसों मृषा, धाम्ना स्वेन सवानिरस्तकुन्हकं सत्यं परं धीमहि ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy