SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscirpts, Part XXI (Appendix) 729 -यायवल्कीय-लुप्तशा [स्त्र]: प्रवर्तकद्विजराजकुलाङ्कारहरिवैष्णवधर्मप्रवतकश्रीवल्लभात्मजश्रीवल्लभपण्डितप्रसादाच्छीसाहिश्रीसूर्यपण्डिताभिधागुरुमत्वादिप्रणीत-नीतिशास्त्राभिज्ञमहाप्रभुस्वकार्यावेक्षणप्रतिनिधीकृतश्रीमहाराजश्रीदलपतिराजविरचिते श्री नृसिंहप्रसादे प्रायश्चित्तसारः सम्पूर्णः ।। 1599/3403 रुद्रानुष्ठानपद्धतिः OPENING : श्रीगणेशाय नमः । नत्वा विनायकं देवं शङ्करं रेणुकां तथा । मोरेश्वराख्यपितरं श्रौतस्मार्तविशारदम् ॥१॥ याज्ञिकानां सोकर्याय सारमुद्ध त्य ग्रन्थतः । रुद्रानुष्ठानप्रयोगः संक्षिप्तो रच्यते मया ॥२॥ अथ देवयाज्ञिककाशीदीक्षितरुद्रकल्पद्रुमरुद्रानुष्ठान प्रयोगो रच्यते । श्रणुष्व भो महाप्राज्ञ रुद्रभेदान्वदामि ते । रुद्राः पञ्चविधाः प्रोक्ता दैशिकस्त्तरं । COLOPHON: इति अयाचितोपनामकमोरेश्वरभट्टसुतखण्डभट्टविरचितसनवग्रहमुखहोमात्मकरुद्रानुष्ठानप्रयोगः समाप्तिमगमत् । 1601/3404 रुद्रार्चन मञ्जरी OPENING. नत्वा विघ्नविनाशनाय च गुरु विघ्नेशपादाम्बुजं, हृत्पमान्तरतित्यवृत्तिजडतानाशाय विद्याप्रदम् । विप्राणामुपकारकाय तिगला भट्टात्मजो मालजी, नामाहं प्रकरीमि पद्धतिमिमां रुद्रार्चनामञ्जरीम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy