________________
34 )
Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; Pt. H. N. Vidyābhāsana Collection)
निःपर्यायं दिगास्यप्रस र दुरुक राक्रान्तधात्रो धरेन्द्रे,
__ यस्मिन् राजांशुमालिन्यहह सति वृथैवैशकोन्योऽशुमाली ।।१७।। यद्दिग्जये वरतुरंगखुराग्रसंग: क्षुण्णावनीवलयजन्यरजोभिसर्पत ।
विद्वेषिणं पुरवरेषु तिरोहितान्यवस्तूत्करं प्रलयकालमिवादिदेश ।।१८।। तस्य क्षितीश्वरवरस्य पुरं समस्त विस्तीर्णशोभमभितोऽपि चडोभसंज्ञम् । प्राप्तेप्सितक्रयसमग्रदिगागतांगिव्यावर्ण्यमानविपरिणव्यवहारसारम् ॥१६॥ आसीज्जायसपूर्विनिर्गतवणिग्वंशांबराभांशुमान्,
जासूक: प्रकटाक्षतार्थनिकर: श्रेष्ठी प्रभाधिष्ठितः । सम्यग्दृष्टिरभीष्टजैनचरणद्वन्दार्चने यौ(यो)ददौ,
पात्रौघाय चतुर्विधं त्रिविबुधो दानं युतः श्रद्धया ॥२०॥ श्रीमजिनेश्वरपदाम्बुरुहद्विरोफो (रेको) वि-फारकीर्तिधवलीकृतदिग्विभागः । पुत्रोऽस्य वैभवपदं जयदेवनामा सीमायमानचरितोऽजनि सज्जनानाम् ॥२१॥ रूपेण शोलेन कुलेन सर्वस्त्रोणां गुणैरप्यपरैः शिरस्सु। पदं दधानाय वभूव भार्या यशोमतोति प्रथिता पृथिव्याम् ।।२२।। तस्यामजीजनदसावृषिदाहड़ाख्यौ पुत्रौ पवित्रवसुराजितचारुमूर्ती । प्राच्यामिवार्कशशिनौ समयः समस्त-सम्पत्-प्रसाधक-जनव्यवहारहेतू ॥२३॥ प्रोन्माद्यत्सकलारिकुंजरशिरोनिरिणोद्यद्यशो
मुक्ताभूपितभूरभूर पिभियान्नोन्मार्गगामी च यः। सोऽदाद्विक्रमसिंहभूपतिरतिप्रीतो यकाभ्यां युग
श्रेट: श्रेष्ठिपदं पुरेऽत्र परमे प्राकारसौधापरणे ॥२४॥ आसीद् विशुद्धतरबोधचरित्रदृष्टिनि: शेषसूरिनतमस्तकधारिताज्ञः। श्रीलाट-वागट-गणोन्नत-रोहणाद्रि-मारिणक्य-भूतचरितो गुरुदेवसेवः ॥२५॥ सिद्धान्तो द्विविधोप्यबाधिततया येन प्रमाणाध्वनि,
ग्रन्थेषु प्रभवः श्रियामवगतो हस्तस्य मुक्तोपमः । जातः श्रीकुलभूषणोऽखिलवियद्वासोगणग्रामणीः,
सम्यग्दर्शनशुद्धबोधचरणालंकारधारी ततः ॥२६।। रत्नत्रयाऽऽभरणधारणजातशोभस्तस्माद [ भूतू] स दुर्लभसेनसूरिः । सर्वश्रुतं समधिगम्य सहैव सम्यगात्मस्वरूपनिरतो भवदिद्धधीर्यः ।।२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org