SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 36 Jaina Literature and Philosophy [929 पुत्रं लभंत इह ते परमां रमा च कृष्णेन चंद्रवदनेन निरूपितार्थ ।। ९६ ॥ श्लोकसंख्या समाख्याता खंखांवरं चनः प्रमासदोदयः सतां श्रेष्टैः केशवाद्यंतसूरिभिः ।। ९७ ॥ आगंगासागरं यस्य दक्षिणे गूजरं तथा मालवे मेदपाटे च यशो जयति सत्कवैः ॥ १८ ॥ दिशां चतुष्वे(? के )शिबिकाधिरूढो भट्टारकस्थापकसूरिमंत्री भट्टारकाचार्य इहास्ति कृष्ण केनः पृथिव्यां यतः ईसपूज्यः ॥ ९९ ॥ नृपैर्भधारकाचार्य पदं दत्तं च दक्षिणे यस्य स कृष्णसेनाख्याः कविनाथोऽ जयत्परं ॥ १० ॥ इति श्रीकर्णामृतपुराणे धर्मशास्त्रे भ० श्रीरत्नभूषणाम्नायालंकारवृषभजिनचरणपरिशीलनलब्धप्रताप -ब्रह्ममंगलाग्रजराजराजेश्वर - पूरमाल्लष्ट-ब्रह्मचारिश्वरस्थविराचार्यश्रीकेशवसेन - कृष्णजिष्णुविरचिते ब्रह्मवर्द्धमानसाहाय्यसापेक्षे श्रीकर्णदेवातिशयनोमनिर्वाणवर्णनं नामः चतुर्विंशतितमः स्कंधः समाप्तः ॥ २४ ॥ ___संवच्छरे वेदयुग्मवस्विदुयुते (१८२४) वैशाषमासे शुक्लपक्षे अक्षतृतीयायां तिथौ शुक्रवारे सवाईजयपुरे महाराजाधिराज-महाराजा-श्रीसवाईमाधवसिंहराज्ये अत्र चंदप्रभचैत्यालये प्योधुकाकारपिते श्रीमूलसंधे बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यान्वये भट्टारक • श्रीजगत्कीर्तिस्तत्सिष्य आचार्य · श्रीशुभचंद्रजी तसिष्य पंडितजी श्रीचोषानं(?)दजी तत्सिष्य पंडित श्रीरायचंद्रस्य द्वौ शिष्यौ प्रथम सवाई राम द्वितीय मोतीराम रामचंद्रेण आत्मपठनार्थं स्वहस्तेन लिखितं वाचकानां पाठकानां श्रोतृ(४)णां मंगलावली भूयात् ॥ श्रीः ॥ कवलचन्द्रायनकथा Kavalacandrāyanakathā 634 (0) 1875-76 No. 929 Extent-fol. 41a to fol. 41b. Description - Complete. For other details see " Candanaşastika's ahead. Author - No mentioned. Subject -A narrative pertaining to Kavala-candrāyaṇa-vrata. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy