SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ to Jaina" Literature and Philosophy 1904 तदादिशिष्यः कृतिदेवकीर्तिनरामरौद्योद्वाहिता सुकीर्तिः । पदाश्रितानां कृतशास्त्रपूत्ति सिद्धांतवेदी मुनिचक्रवर्ती ॥ ६ ॥ तन्मुष्याशप्यो गणिशीलभूषणः परीषहाणां द्रविणावशोषणः । मदावनद्धामतस्य दूषणोः जीया चिरं पूर्णयतीद्धभूषणः ॥ ७॥ तद्दीक्षितोयं गुणचंद्रसूरिवारित्ररत्नस्य बभार भारं। गुर्वहिसेवी व्रतसत्प्रबंधं गुरोः प्रसादानुसयांचकार ॥ ८॥ महत्सिद्धगणींद्रपावकमहासाधूश्चिदे भावतो वंदेहं परमेष्टिनोंहिकमलायेषां शुभं मेऽभवत् । ते सर्वे मयका स्तुता मम हरत्वेन पुरा संचितं संघस्यापि चतुर्विधस्य सततं कुर्वत सन्मंगलं ॥९॥ श्रीरत्नकीत्तिगुरवे विकलं नमोस्तु श्रीदेवकीर्त्तिगुरवे विकलं नमोस्तु श्रीशीलभूषणगुरोस्निकलं नमोस्तु येषां तु शिष्यवरको गुणचंद्रसूरिः॥ ११ ॥ श्रीमाञ्चंद्रप्रभो(s)यं वितरतु सुयशश्चंद्ररुच्क( ? )चिह्नो भवेभ्योभीष्टसिद्धिं कलिमलविधुतिं सर्वकल्याणसिद्धि । तुष्टिं पुष्टिं समृद्धिं जलनिधिवलयां मेदनीचक्रपद्मा - मायुर्भूयस्त्वमंगेरुगपगममयं केवलज्ञानलक्ष्मीं ॥ १२ ॥ नंदत्विदं शास्त्रमनल्पकालं विचर्यमाणं विदुषां प्रवेकैः हीनाधिकं यन्मयकोदितन्क्षमस्व सर्वज्ञ मुखाब्जजातो ॥ १३ ॥ इति श्रीहरिषेणकृतनंदीश्वरविधानकथा समाप्ता ॥ अष्टाह्निकवताख्यान No. 904 Size - 14t in. by 10 in. Aștāhnikavratākhyāna 1137 1891-95 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy