SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 1062] Age -- Samivat 1934 [0] Author — Somadeva, disciple of Nemideva. - Subject - Life of king Yasodhara. Begins - fol. 10 The Digambara Works Jain Education International ॥ ॐ नमः सिद्धेभ्यः ॥ श्रियं कुवलयानंदप्रसादितमहोदयः देवचंद्रप्रभः पुष्याज्जगन्मान सवासिनीं श्रियं दिश्यात् स वः श्रीमान् यस्य संदर्शनादपि ॥ भवेत् त्रैलोक्यलक्ष्मीणां जंतुः कंतु निकेतनं ॥ श्रियं देयात्स वः कामं यस्योन्मीलति केवले । त्रैलोक्यमुत्सवोदारं पुरमेकमिवाभवन् ॥ यस्यांघ्रिनखनक्षत्र विज्ञं भायनमस्यते । नमज्जगत्रयी पालकुंतला भोगडंबरः etc. श्रीमानस्ति स देवसंघतिलको देवो यशःपूर्वकः । शिष्यस्तस्य बभूव सद्गुणनिधिः श्रीनेमिदेवाह्वयः ॥ तस्याश्चर्यतपस्थिते स्त्रिनवतेज्जैश्रु ( ? ) महावादिनां शिष्योऽभूदिह सोमदेव इति यस्तस्यैष क ( का )व्ये क्रमः ॥ छ ॥ विद्याविने देवनवासितहृच्छुकेन संपुस्तं व्यलेखि विसल्लिपिरच्छुकेन ॥ श्री सोमदेवरचितस्य यशोधरस्य सल्लोकमान्यगुणरत्न महीधरस्य ॥ छ ॥ अपि च ॥ यस्याक्षराक्षरावलिरधीरलोचनस्य भिराकांक्ष्यते मदनशासनलेखनेषु तस्मै विचिकिषु न यच्छति रच्छुकाय को नामलेखक शिखामणिनामधेयं ॥ शकनृप कालातीत संवत्सरशतेष्वष्टास्वकाशीत्यधिकेषु गतेष्वें ( ध्वं ) कतः ॥ ८८१ ॥ सिद्धार्थ संवत्सरांतर्गत चैत्रमास मदनत्रयोदश्यां पांद्य सिंहलचोलचेरमप्रभृतीन् महीपतीन् प्रसाध्यामल्याटी प्रवर्द्धमानराज्यप्रभावे श्रीकृष्णराजाद ( दे )वे सति तत्पादपद्मोपजीविनः समधिगतपंचमहाशब्दमहासामंताधिपातश्चालुक्य कुलजन्मनः साम ( त ) चूडामणिः । श्रीमदरिकेसरिणः प्रथमपुत्रस्य श्रीमद्वाद्यराज्यप्रवृद्ध मानवसुधरायां ॥ विनिमीपितमिदं काव्यमिदं ॥ छ ॥ इति सकलतार्किकलो कचूडामणेः श्रीमन्नेमिभगवतः शिष्येण सद्योनद्यपद्यविद्याधरचक्रचक्रवर्त्तिशिखंडमंडनीभवच्चरणकमलेन श्रीसोमदेवसूरिणा 9923 [J. L. P] 177 For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy