SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 14 Jaina Literature and Philosophy [378. श्री'कोटिका'ख्यगणभूमिरुहस्य शाखा या मध्यमेति विदिता विटपोपमे(s)स्याः श्री प्रस्न(श्न)वाहन'कुले सुमनोमिरामः ख्यातो(s)स्ति गुच्छ इव 'हर्षपुरीय'गच्छः ॥ १ तत्राजनि श्रुतसुधांबुधिरिंदरोचिः स्पर्द्धष्णुकीर्तिर्वि(वि)भवो(5)भयदेवसूरिः शांतात्मनोप्प(ऽप्य)हह नि(:)स्पृहचेतसो(s)पि यस्य क्रिया(5)खिलजगजयिनी बभूव ॥२ बद्धक्रीड इवावतीर्य परमाघातिविवित्तेः क्षितौ। ____ तत्पद्य(टां)व(ब)रचंद्रमाः समजनि श्रीहेमसूरिप्रभुः चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ विश्वेषामपि लेमिरे तनुभृतामायूंषि वृद्धिं पुनः ॥३ तस्य पदे मदनादिद्वेषी जयी विजयसिंहमूरिरभूत् । यद्वपुषि स्पर्धाभूल्लावण्यामृत......'४ श्रीचंद्रसूरिरभवत् तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोग(:)॥५ धर्मज्ञानविवेकसंघ(य)मतपःसंकेतकेलीगृहं स श्रीमान् मुनिचंद्रसूरिरभवत् तत्पदृभूषामणिः । ब्रूमः...करपुष्करस्य महिमां......किं ना......रभे गण्यते बत मादृशा अपि जनैः संख्यासु संख्यावतां ॥६ श्रीदेवप्रभसूरिर्बभूव तच्चरणकमलरोलंबः । येन कलैः कीर्तिरवैरमितो मुखरीकृतं भुवनं ॥ ७ ... ...सूरिपट्टे श्रीदेवानंदसूरयो(s)भूवन् । .......मेधा।८ तेषां कल्प ...... विं तस्मे वैहासिका दादेशात् कविमार्ग ।। वल्लने कलानि ....... श्रीदेवप्रभसूरि ...... त्रं किम प्ये तत्र द्विबुधाविशिष्य......योल्लसार्थमनथ्यते ॥ ९ श्रीयशोभद्रसूरीणां तथा व्या(ट)ता दृशः यच्छे तदगमत् सर्वविद्वल्लोकविलोक्यतां ॥१०॥ 30 1 The corresponding portion of the fol. is worn out. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy