SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 72 Jaina Literature and Philosophy [377. 10 Subject.- Narratives pointing out the importance of some of the parvans ( holidays ) and the tithis. There are quotations in Prakrit and Sanskrit. Begins.- fol. 1° ५० ५ ॥ सयलकल्लाणनिलयं नमिऊण वद्धमाणपयकमलं । पव्वतिहीए वियारं वुच्छामि जहागमे भणिओ ॥ १ 'रायगिहे' 'गुणसिलए' समोसढं जिणवरं महावीरं । पुच्छइ गोयमसामी सुरनरखयरिंदय(प)रिवरियं ।। २ तेलोक्कनाह ! साहमु(सु) कत्तिय पव्वणि ? किं फलं तेसिं ? । तब्भंगे को दोसो ? भणइ जिणो गोयमा ! सुणसु ॥ ३ संवच्छरचाउम्मासिएसु अट्ठाहिया सुयतिहीसु।। सन्वायरेण लग्गई जिणवरपूयातवगुणेसु ॥ ४ व्याख्या ॥ संवत्सरः पर्युषणां चतुर्मासिकत्रिकं वर्षमध्ये चतुःपर्वदिनानि तथा(s) ष्टाह्निका श्रुततिथिषु पंचमी एकादश्याराधनं शुक्लपक्षे शेषं ब्यक्तं ॥ तथा।। अट्ठभिचाउद्दसि पुनिमा य तह(s)मावसा हवइ पुव्वं । मासंमि पव्वछक्कं तिन्नि य पब्वाइं पक्खंमि ॥ ५ पव्वतिहीए वियारे दिहतो रयणसेहरनिवस्म । सव्वासिं पुच्छाणं उत्तरहेतुं भणइ नाहो । ६ अस्य कथा चिरंतनग्रंथस्य दुरवगमत्वात् प्राकृतत्वास्व । चंपूकथाबंधनैव प्रपच्यते । तथाहि ॥ __ अस्ति 'जंबू'द्वीपे 'भरत'क्षेत्रे समग्रनगरगुणप्रवरं 'रत्नपुरं' नाम नगरं etc. Ends.- fol. 10 दयावर्द्धन विज्ञेनोद्धतैषा प्रचरा कथा। समयांबुनिधेर्मध्याद्धरित्र्यां जयताञ्चिरं ॥ This is followed by the lines as under :___ श्रीपर्वतिथिदिनविचारे महाप्रतिबोधदायिनी श्रीरत्नशेखरनरेंद्ररत्नवतीकथा समाप्ता इति ॥ छ ॥ शुभं भवतु ॥ छ । ॥ छ ॥ कल्याण मस्तु ॥ छ । छ ॥ छ॥ छ । Reference.-- For additional Mss. see Jinaratnakośa ( Vol. I, pp. 240 and 328 ). 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy