SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 55 364.] The Svetāmbara Works 55 आशीर्वादो(s)य संघस्य लिष्यते ।। कार्याणामनिशं यतः शिवकरी सिद्धिः समासाद्यते यस्मात् सर्वमनोरथद्रुमततिर्विश्वस्य पंफुल्यते । भन्यज्ज(द्य)च्च मनोरथातिगमहो सर्व समासाद्यते युष्माकं भवता छुभाशयवतां पद्मप्रभः स श्रिये ॥ १ एला यत्र दया क्षमा च लवती सत्यं लवंगं परं कारुण्यं क्रमुकीफलानि विदितचूर्णश्च सत्त्वोदयः । कर्पूरं मुनिदानमुत्तमगुण शीलं च पत्रोच्चया गृन्हीध्वं गुणकृज्जनैनिंगदितं तांबलमेतज्जनाः ! ॥२॥ संवत् १६५०वर्षे ज्येष्टशुद्धि ११ सोमे लषितं ॥ ‘स्थंभतीर्थे 10 साहालालजीलखितं ॥ छ ।। Reference.- For additional Mss. see Jinaratnakosa ( Vol. I, p. 234 ). - पद्माकरकथा Padmākarakathā [ शयनदानकथा] [ Sayanadānakathā ] 823 (b). 15 No. 364 1892-95. Extent,- fol. 4to fol. 46. Description.- Complete. For other details see कुरुचन्द्रमान्त्रिकथा No. 154. Author.- Unknown. 20 Subject. --- A narrative of Padmakara. It mentions the prowess of giving a bed to a Jaina monk. Begins.- fol. 4* अथ शयनदाने कथा । श्री ॥ 'पुष्पपुरे' नगरे शेस्वरो राजा तत्र तिलकोष्ठि तस्य भार्यारिति सुंदरी etc. 25 Ends. -- fol. 4° सुकृतेन पिता स्वर्गस्थः पुत्रस्नेहात् शय्यादिकं पुरयाति इति श्रुते तस्य जातं जातिस्मरणा(ण) श्रावकत्वं प्रति पुन्नं स प्राकृतभवा(वां)तमोक्ष्य भवस्यति ॥ इति अवस्यति र अथासनादाने कथा संपूरणं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy