SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 359.] The Svetāmbara Works ____47 10 मुनिसुन्दरसरि, रत्नमण्डनसूरि, रत्नमन्दिरणणि & लक्ष्मीसागरसूरि. ___ For his additional works see Vol. XVII, ( pt. 3, pp. 259 and 272 ). On p. 259 there is a slip for he is a commentator of Satruñjayakalpa and not its author. Bhojaprabandha is his work. In HS LJ ( Vol. II, pt I, pp. 5 232-233) a complete list is given. Subject. -- Narratives some of which are legendary and some historical. For further details see H S LJ ( Vol. II, pt. I, p. 233). Begins.- fol. 1 ॥ ६ ॥ अर्ह युगाादेदेवादिमवमानौ (जिनां )तिमान् केवलिनः परांश्व श्रीपुंडरीकादिगुरून् यतींश्च नमाम्यहं बोधिसमाधिहेतोः १ किंचिद् गुरोराननतो निशम्य 15 किंचिन्निजान्यादिकशास्त्रतश्च ग्रंथो ह्ययं पचशतीप्रबोध संबंधनामा क्रियते मया नु(तु) २ etc. Ends.- fol. 199° संपूर्ण चरित्रं श्रुत्वा राजा जगौ यदि 'अयोध्या नगरीस्थाने 'अवंती' स्थाप्यते भरतचक्रिस्थाने मां स्थापय । 'शक्रावतार'तीर्थस्थाने 20 'महं(हा)काल'प्रासादं स्थापय । आदिदेवस्थाने ईश्वरं स्थापय तदा(s)यं ग्रंथो वर्यो भवति स्वर्ण सुरभिवत् एवं चेत् त्वं कुरु तदा तुल्यं कोटिः । स्वर्णस्य दीयतं श्रुत्वैतद् वचनं वज्राहत इव क्षणं भूत्वा जगौ धणपालः । मेरुसषपयो(:) हंसकाकयोः खरताययोः अस्तं स्त्यं तरमवंत्यादेरयोध्यादेश्च भूपतेः । १ एवं ब( वद )तस्तव जिहा त्रुटिता न ततो रोषेण प्राह पंडितः दोमुह निरक्खंर लोहमयनारायकित्तीअं भणिमो । गुंजाहि समं कणयं तोलंतो किं न गउ सि पा( या )लं ? ५ इत्यद्यक्रा तां प्रति वह्नौ चिक्षेप ता The Ms. ends abruptly. Reference. -- Published by Shantilal Bhagavanji Damkakar in 30 A. D. 1968. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy