SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 24 Jaina Literature and Philosophy (341. Age.- Samvat 1429. Author. -- Manikyadeva alias Manikyacandra Suri of Vata gaccha.. Subject.- The story of Nala and Damayanti. This is narrated in Jo skandhus divided into 100 sargas. For details see H S LJ ( Vol. II, pt. I, pp. 72-74). Begins.--- fol. 63 लिनो हर्ष किं हरस्य करिष्यति। १६॥ निर्मर्यादं विनिर्मुक्ते वरुणेन महार्णवे। जलांजलि क्रिया नूनं जगतो(5)पि भविष्यति ॥ १७ इत्थं दिक्पालकोपेन त्वदनादरजन्मना । असावकालकल्पांतस्त्वन्निमित्तमुपस्थितः ।। १८ etc. Ends.-- fol. 2181 एतत् किमप्यनवमं नवमंगलांक साहित्यसारविदुषा कविना कृतं यत् । तस्यार्यकर्णनलिनस्य नलायनस्य स्कंधो जगाम दशमः शमसंभृतोऽयं ॥ २२ उत्पत्तिदौत्यवरविरशीलशूचा संयोगराज्यभवनिर्वहणाभिधेयाः । स्कंधा भवंति दश यस्य नलायनस्य पूणं तदेतदधुना धनदप्रसादात् ॥ २३ ॥ शतसर्ग नलायनं ॥ १०० संख्या ॥ समाप्तं चेदं नलायनं नाम कुबेरपुराणं शुकपाठ इति ॥ छ ।। श्लोक ५१ एवं दशमस्कंध १४३ अनुष्टुप । एवं सर्वग्रंथ संख्या ४२२४ यावद् व्योमसरःक्रोडे राजहंसौ विराजतः । विबुधैर्वाच्यमानैषा तावनंदतु पुस्तिका ।। १ उदकानलचौरेभ्यो मूषकेभ्यस्तथैव च। रक्षणीया प्रयत्नेन एवं वदति पुस्तिका ॥ २ भग्नपृष्टिकटिग्रीवा वक्रदृष्टिरधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ३ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy