SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 388 Jaina Literature and Philosophy (612. Ends.--- fol. 15° इति भणन् गतो निजस्थानं तापसः । श्रेष्टिना चिंतितं । निश्चितं अयं महानैमित्तिको मुनिः । तत् अनेन ज्ञानबलेन किंचित् अस्माकं दृष्ट अकुशलं । ततो न्याकुलचित्तेन अस्मत्तातेन तस्य मंते गत्वा एकांते तापसः पृष्टः । तत स्तापसः प्राह । किं करोमि । एकतो The Ms. ends here. Reference. - For comparison see Nos. 337 and 338 and for additional Mss. see Jinaratnakośa ( Vol I, p. 205 ). s नागदत्तकथा Nāgadattakatha No. 613 =344 (a) 1201 (b). 1887-91. Extent.— fol. 109 to fol. 114. 10 Description.-- Complete. For other details see Parva-tithi-vicara ( No. 377). Author.- Unknown. Subject.- A story of Nagadatta, son of Nagacandra, a bresthin. It points out the influence of a penance lasting for 8 days. 15 Begins.- fol. 10 ॥ ५ ॥ तपः सर्वाक्षसारं वशीकरणवागुरा । कषायतापमृद्वीका कर्माजीर्णहरीतकी ॥१॥ अन तपोविषये दृष्टांतः । अत्रैव भरते 'कुसुमपुरं' माम नगरं, तत्र नागचंद्र इति नाम श्रेष्ठी वसति । तस्य नागदत्तनामा पुनः । विनीत(:) सततोत्साही मातृपितृप्रियः सुधीः । पुण्यवान् सुकृती दक्षः सुतो भाग्येन जायते ॥ etc. Ends.- fol. 11 निजमातृपि/मीलितो नागदत्तः प्रवहरणानि आगतानि ।वर्धा पनकं बभूव । नागदत्तेन जिनप्रासादः कारितः । तत्र जिनप्रतिमा स्थापिता। स्वयंकारितप्रासादे त्रिवेलं याति । तत्र जिनबिंबे पूजां रचयति । पुण्यं कुरुते। अष्टान्हिकाता(त)पविषये नागदत्तकथानकं ॥ 6 ॥ Reference. - There is one Ms. of Nagadattakatha in the Limbdi Bhandara ( No. 770). Is that work same as this No. 613. 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy