SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 294 Juina Literature and Philosophy [ 539. देवदाणवगंधबा(व्वा) जक्खरक्खरअकिंनरा । वंतयाविं नमस्तति । दुष्करं जे करति त । १। इत्यादिरूपान् २ गास्यामि । त्रिभुवनस्वामिनी सिद्धान्ताधिष्टात्री तत्साक्षिकं यद्यास्यात्त । एषा रूपकमाला | शांतरसमयी । पंचमप्रिया सूत्ररागेण गीयते १ । etc. Ends.- ( text ) fol. 7. कुसीलउथापक सीलसंथापक सागरचंद । सूरिराय वा(?वय)णायरी । रयणकीरति गणिचंद । ३१ । समयभगत वर वाचकां । वीरविनेयाणंद । रूपकमाला सीलनी । पभणइ श्रीपुण्यनंद । ३२ । ,- (com.) fol. 7* तस्य वा० रत्नकीर्तिगणेः शिष्याः । समयभक्तवरवाचकाः श्रीसमयभक्तोपाध्यायाः । तेषां शिष्यो वीरविनेयो गणेशः । तच्छिष्याः श्रीपुण्यनंद्युपाध्यायाः। ते । शीलस्य । रूपकमालामेवं पूर्वोक्तिप्रकारेण प्रभणति । ३२। 'वृहत्खरतरे' गच्छे । श्रीजिनचंद्रसूरयः। युगप्रधाननामानो । विजयंते क्रियोद्यताः। १ श्रीजिनचंद्रसूरींद्रा ॥ युवराजा जयान्विताः । भूरिसद्भाग्यसौभाग्या । जयंति च यशस्विनः । २ श्रीपूज्यमुख्यशिष्याः । पंडितवरसकलचंद्रगणिदक्षाः। तच्छिष्यसमयसुंदरगणिरवचूर्णिण वरामकरोत् । ३ । संवति गुणरसदर्शनसोम(१६६३)प्रमिते च 'विक्रम'देंगे। कार्तिक शुक्लदशम्यां । विनिर्मिता स्वपरशिष्यकृते । ४ श्रीमदत्ननिधानाद्वैः । पाठकप्रवरैरियं रम्या रूपकमालाया । अवचूर्णिणरशोधि च । ५ ॥ इति श्रीरूपकमालावणि संपूर्णा । लिखिता च । सं १६६४ वर्षे चैत्रपूर्णिणमायां । श्री'चाटस्त'(?)नगरे। सुभं भवतु लेखकपाठकयोः शिवमस्तु श्रोतृधारकयोः ॥ ४४ ॥ Then in a different hand we have :--- सं १६९५ वर्षे पोषसुदि १४ दिने । 'मांडलिग्रामे । श्रीसमय. सुंदरोपाध्यायैः । पं०हर्षशकुलमुनये प्रतिरियं दत्ता(s)स्ति परं मयि जीवति ममाधीना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy