SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 5 Refererence. - No additional Ms. is noted in Jinaratnakośa ( Vol. I, P. 331). 15 Jaina Literature and Philosophy [ 530. Ends.— ( tabba ) fol. 31 इति श्री नवपदध्याननइ विप्प (ष) इ राजसिंह सुकथा संपूर्णः ॥ पडावश्यकवृत्तौ सुखबोधिकानामनां इति थकी षष्ठो (s) धिकारः संपूर्णः बामात्र अर्थ संपूर्णः ॥ लिखितं 'अहिलाण' ग्रामे ॥ tataकृत बार्थ । लवलेसमात्र राजावलीवक्तव्यता No. 531 Extent. - leaf 2385 to leaf 2404. 10 Description.- Complete so far as it goes. अस्तोत्र ( Vol. XIX, sec. 1, pt. 1, Author.— Not mentioned. Subject. A list of kings commencing with Śreņika and ending with Bhimadeva. I may add that Kunala is son of Aśoka, grand-son of Bindusăra and great-grand-son of Candragupta, the conqueror of Nanda IX, a king. 280 20 25 Begins. – leaf 238 श्रीमहावीर कल्याणके 'भस्मक' ग्रहोदये द्विवर्षसहस्र महोदये श्री राजगृह' नगरे श्रीश्रेणिक इति नाम राजा संजातः ॥ तस्य वंशे नवभिदेः राज्यं कृतं ॥ एतानुच्छेद्य श्रीचंद्रगुप्तो नाम महाराजः संजातः ॥ तदनंतरं अस्यैव सुत (तो) बिंदुसारनामा महाराजः संजातः ॥ तदनन्तरं अस्यैव सुत ( : ) श्री अशोकनामा महाराजः संजातः ॥ तस्य सुतः कुणालनामा पुत्रः संजातस्तदा ( s) सौ अंधः संजातः etc. Euds.- leaf 2404 अनंतरं अस्मिन्नेव वर्षे मार्ग्रशुदि ४ उपविष्ठसुतभीमदेवे (व) सुतरवी (क्षे) मराज सुदेवप्रा (प्र) सादसुत त्रिभुवनपालकुम (मा) रपालदेवे सं १२२९ पौषशुद्धि १२ निरुद्धं राज्यं कृतं वर्ष ३० मास १ दिन २ अस्यामेव तिथौ उपविष्टः श्रीकुमारपालदेव भ्रातृमिहपालदेवसुतः | अजयपालदेवेन सं १२३२फागुण शुदि १२ निरुद्धं राज्यं कृतं वर्ष ३४ मास २ अनंतरं अस्यामेव तिथौ उपविष्टसुतमूलराजेन से १२३४ चैत्रशुदि १४ निरुद्धं राज्यं कृतं अनंतरं अस्यामेव तिथौ उपविष्टः श्रीभीमदेवो नरपतिः ॥ 30 इति राजावलीवक्तव्यता ॥ छ ॥ · Reference.—— This work is not noted in Jinaratnakośa ( Vol. I ). Jain Education International Rājāvalivaktavyatā 1392 (159). 1891-95. For Private & Personal Use Only For further details see No. 15 ). www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy