SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 515. ] The Svetambara Narratives 259 Description. Country paper thin and greyish; Devanagari characters with occasional पृष्ठमात्राs; small, clear and fair handwriting; borders ruled in four lines in black ink; red chalk and white paste used; foll. numbered in the right-hand margins; edges of the first fol slightly worn out; condi- 5 tion on the whole good; complete ; extent 960 slokas. Age.- Samvat 1683. Author.- Unknown. Subject.- Life of Yośobhadra Suri etc. Begins. fol. 14 ए ६० ॥ ' संडेर 'गच्छे पंचशतीयतीशः श्रीईश्वरसूरिर्निजायुषो - 10 sara पट् वर्षाणि षविकृतित्यागं कृत्वा 'मुंडाडके ' पुरे स्वशिष्यस्य सूरिपदकृते वदरीदेवीपात्रेवातरत् । अन्यदा देवी पात्रं त्यक्त्वा यावत् प्रयाति तावद् गुरुणा संघाज्ञां दत्वा संस्थाप्येति भाषिता देवि ! मगच्छो व्युच्छित्ति गंतान बेति श्रुत्वा देव्योकं । etc. Ends. fol. 220 ब्रह्मचर्यादानावसरे १४ शतबद्धपट्टकूलम डिप्रदानं । तेनैव देवगिरौ 15 प्रासादं चिकीर्षुणा तस्थानग्रहणार्थं ५६ कोडिद्रव्य स्वामिरामदेनृपमंत्र - हेमादे अवर्जनार्थं । तन्नाम्ना कारपुरे वर्षत्रयं यावत् सत्राकारो विदितः । धर्मसिद्ध्यर्थं ॥ सं. १६८३ चैत्र सुदि १ तिथौ गुरुवारे । श्रीजिनराजसूरिविजयिराज्ये | श्री क्षेम' शाखायां । श्रीशिवसुंदरोपाध्यायशि० वा० श्रीपद्मनिधान गणिशि० श्री हेमसोमगणिशि० वा०ज्ञान नंदिगणिशि० वा० भुवनकीतिंगणिशि० कुशलविजयप्रमुखवाचनाय लिखितं श्रीस्वर्णगिरौ । ९६० नं. Then we have the following verses belonging to some other work : श्वानमांसं चितापकं । चंडाली च रजस्वला । भोजः पृच्छति मातंग ! | किमर्थं दीयते छटा ? ॥ १ चंडाल्या प्रत्युत्त ( तरं ) दत्तं ॥ Jain Education International मित्रद्रोही कृतघ्नश्च । ये च विश्वासघातकाः । ते नरा निर्गता मार्गे । तेतै ( नै ) ता दीयते छटा ॥ २ गोचरं ग्रामसीमं च । वृत्तिलोपं तथैव च । गुरुपूर्वजलोपी च । तेनैताः दीयते छटाः ॥ ३ etc. For Private & Personal Use Only 20 25 30 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy