SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 301.] The Svetambara Narratives Subject. A poem in Mandak ranta in imitation of Kalidasa's Meghadüta. It deals with the life of Neminatha and that of Rajimati in v. 1 - 196. For details see HSLJ ( Vol. II, pt. 1, p. 250 ). Begins. fol. 1* ॥ ६० ॥ न अर्द ( हैं ) नमः ॥ श्रीः ॥ कश्चित् कांतामविषयसुखानीच्छुरत्यंतधीमानोवृत्तिं त्रिभुवनगुरुः स्वैरमुज्झांचकार । - दानं दत्त्वा सुरतरुरिवात्युच्चधामारुरुक्षुः । पुण्यं पृथ्वीधरवरमथो 'रैवतं ' स्वीचकार ॥ १ दीक्षां तस्मिन्निव नवगुणां सैषणां चापयष्टिं । प्रद्युम्नाद्यामभिरिपुचमूमात्तवत्येकवीरे तद्भक्तेतिच्छलितजगता क्लिश्यमाना निकामं Jain Education International Ends. — fol. ga कामेनाशु प्रियविरहिता 'भोज' कन्या मुमूर्च्छ ॥ २ etc. fol. 54 इति etc. श्रीनेमीश्वरवसंत के लिवर्णनो नामः द्वितीयः सर्गः ॥ छ ॥ ग्रं. १०० ॥ 237 fol. 31 इति श्री' विधिपक्ष' मुख्याभिधानश्रीमदंचल गच्छेश्वरश्रीमेरुतुंगसूरिविरचिते श्रीमेघदूतमहाकाव्ये प्रस्तावनापरिस्कृतः पतिविरहविवश - 15 राजीमती विहित देवाधिदेवश्रीनेमीश्वर बालके लिवर्णनो नाम प्रथमः सर्गः संपूर्णः ॥ ग्रं. १०४४ (?) ॥ fol. 7 इति etc. श्रीनेमीरश्व विवाहमहोत्सवप्रत्यावृत्तिवर्णनो नाम 20 तृतीयः सर्गः ॥ छ ॥ ग्रं ११६ ॥ मा विश्वस्यामतिमतिवरमापदां वणिनी तां । रागोत्सृष्टानुपलशकलान् रंजयंतीं निरीक्ष्य । चूर्णो नाम्ना स खलु भगवानेष जात्यंतुवज्ञ । नो रागांगैर विकलबलै रज्यते जातु कैश्चित् ॥ ४१ सद्वी (?) चीनां वचनरचनामेवमाकर्ण्य साधो पत्युर्ध्यानादवहितमतिस्तन्मयत्वं तथा ( ss ) पत् । संख्याताहैरधिगतमहानंदसर्वस्वसद्मा | 5 तस्माद् भेजे (s) नुपमिति यथा शास्वतीं सौख्यलक्ष्मीं ॥ ४२ For Private & Personal Use Only 10 25 30 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy