SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 493.1 The Svetambara Narratives नयर ' ऊजेणी' अतिभलुं । जिस्युं हुइ 'अमरापुर ' । रायां राउ अवंतिसेन । मंत्री मतिसागर | वसई वासि विवहारीयड ए । नामई धनसार । रंभा घरणि स्युं मनहरंगि । विलसइ सविचार ॥ २ etc. Ends. fol. go मृगांकलेखात चरित्र । समि (म) क ( कि ) तसतरी माहि य ( प )वित्र | 227 तेहथ्य कव्यउं सत्पते आधारि । असत्पते मिच्छा दुकड सारि ॥ २३ काल अनादि जीब जगि वसइ । ए परि घर्ण जीव हुई दु (?) स्य । इस भाव जाणी मनि कस्व ( ?र ) उं । त्रिहु जण तणउ चरित विस्तर्य ं ॥ २४ भइ गुणइ नइ जे सांभलइ । कहइ वछ तेह संकट टलई । बीज सती तणां जे नाम । तिहूं सविहुंनइ करडं प्रणाम ॥ २५ इति श्री शीलविषये मृगांकलेखाचरित्रं संपूर्ण समाप्तं ॥ शुभ्यं भवतुः ॥ श्रीरस्तुः ॥ Jain Education International भग्नपृष्टिकटिग्रीवस्तीवदृष्टिरधोन्मुषः । कष्टेन लखितं श्यास्त्रं । यत्नेन परपालयेत् ॥ १ शिरोवतंसमहोपाध्यायश्रीश्रीश्रीविजय हंसगणिभिः । श्राविकाटोकूभणनगणनकृत ॥ श्रीः ॥ S यादृशं पुस्तके दृष्ट्वा । तादृशं लिखितं मया । यदि शुद्धसुद्धं वा । मम दोषो नीयते ॥ २ ॥ तैलाद् रक्षेज्जलाद् रक्षेद् रक्षे सिलबंधनात् । परहस्ते न दातव्यं । एवं वदति पुस्तिकाः ॥ ३ ॥ ॥ संवत् १५ आषाढादि ९२ वर्षे । शाके १४५६ प्रवर्त्तमाने । मार्गसरसुदि १२ दिने सोमवारे कृतिकानखत्रे | शुभनाम्नयोगे लिखितं ॥ मद्दोपाध्यायाधिराजश्रीक्षेत्रं. Then perhaps in a different hand we have : 25 For Private & Personal Use Only 10 15 Reference. For extracts and additional Mss. see Jaina Gurjara Kavio ( Vol. I, pp. 63-65 & Vol. III, pt. 1, pp. 497-499 ). Here this work is named मृगांकलेखारास 30 20 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy