SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ 473.] The Svetāmbara Narratives 201 12b Ullāsa I foll. , II , , III 9 , 120 ,, IV , Age.- Sarivat 1918. Author.- Manikyasundara Suri, pupil of Merutuiga Suri of the Añcala gaccha. For his additional works see Vol. XIX, sec. 2, pt. I, p. 241. Subject.- A story of महाबल & मलयसुन्दरी in prose in Sanskrit. Begins.- fol. 10 ५६० ॥ नमः श्रीसर्वज्ञाय ॥ 10 जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः प्रेखद्रोगिफलावलीवरदलः प्रोन्मीलनीलच्छविः । सत्कीर्त्या सुरभिर्ददातु सुमन राजीवराजी विभुः स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेयःफलं नः सदा ॥१॥ तं प्रणम्य प्रभु पार्श्व सर्वकल्याणकारक कथा मलयसुंदर्या सौंदर्यसहितोच्यते २ ज्ञाने शील(ले) क्षमायां च जिनाशातनवर्जने । कथा मलयसुंदर्या ज्ञेया च व्रतपालने ३ श्रीपार्श्वनाथदेवस्य केशिना गणधारिणा । पूर्व शंखनरेन्द्राग्रे कथितेयं कथा प्रथां ॥४ प्राकृतैः संस्कृतैः पद्यैः कृता पू: सविस्तरा । कथा(s)सौ गद्यबंधेन संक्षिप्य किल कथ्यते ॥ ५ Ends.- fol. 17b 'महाविदेहे ' समुत्पद्य सिद्धिं यास्यति इति मलयसुंदरीकथां श्रुत्वा मलयसुंदरीवत् ज्ञानं शीलं च पाल्यं विवेकिमिः यथा ताभ्यां(भ्या)माशातना मुनेः कृता तथा(s)नेकेनापि व(न) (क)र्तव्या श्रीमत्पार्श्वजिनेंद्र निवृत्तिदिनाद् याते समानां शते संजज्ञे नृपनंदना मलयतः सुंदर्यसो(सौ) नामतः एतस्याश्चरितं यथा म(ग)णभृता प्रोक्तं पुरा केशिना श्रीमशंखनरेश्वरस्य पुरतो(s)प्यूचे मयेदं तथा ॥ १॥ संक्षेपो नावबोघाय विस्तरो दुस्तरो भवेत् । न संक्षेपो न विस्तारः कथयामिह तष्टाः ( तत्कृतः ) ॥२॥ 26 J. L. P.1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy