SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 463.] The Svetambara Narratives 187 Author. Jayatilaka Suri of the Agama gaccha. He has composed Sulasācaritra. Subject. Life of Malayasundari treated in Sanskrit in verse. In No. 465 the author says that he has narrated this story as was done by Ganadhara Keśin to king Śankha. 5 In "A History of the Sanskrit Literature of the Jainas' (Vol. II, pt. 1, p. 155) I have given the outlines of this work. Begins. fol. 15 ॐ नमो श्रीवीतरागाय ॥ ―― चतुरंगो जयत्यन् दिशन् धर्मे चतुर्विधं । चतुष्काष्ठासु प्रसृतां जेतुं मोहचमूमिव ॥ १ जयंत्याद्यार्हतो रक्ताः करपादांगुलीनखाः । विंशतिस्थानकः श्रीणां कौकुमास्तिलका इव ॥ २ etc. fol. 140 इत्यागमिक श्रीजय तिलक सूरिविरचिते ज्ञानरत्नोपाख्याने मलयसुंदरी जा (ज) मवर्णनो नाम प्रथमः प्रस्तावः ॥ छ ॥ श्री ॥ - fol. 37° इत्यागमिकश्रीजयतिलकसूरिविरचिते ज्ञान० मलयसुंदरीचरिते तत्पाणिग्रहणप्रकाशनो नाम द्वितीयः प्रस्तावः ॥ fol. 51 इत्यागमिक श्री० ज्ञान० मलयसुंदरीचरिते स्व ( श्व) सुरकुलसमागमप्रकाशनो नाम तृतीयः प्रस्तावः ॥ छ ॥ Jain Education International -- Ends. fol. 73" इत्यागमिक श्रीजयतिलकसूरिविरचिते ज्ञानरत्नोपाख्याने मलय- 20 सुंदरीचरिते शीलावदात पूर्वभववर्णनो नाम चतुर्थः प्रस्तावः ॥ छ ॥ छ ॥ ग्रंथप्रमाणमत्रेदं विज्ञेयं श्लोकसंख्यया । शतानि जिनसंख्यानि त्रिंशता (5) भ्यधिकानि च ॥ १ ॥ २४३० ग्रंथाम ॥। यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ २ (भ) पृष्टिकटिग्रीवो बद्धदृष्टिरधोमुखं कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ३ Io IS For Private & Personal Use Only संवत् १५३६ वर्षे वैशाख शुदि ६ कुजे ॥ श्री' गंधार मंदिरे वडालंबी आगमपक्षे श्रीशीलरत्नसूरीश्वरशिष्यगणिसाधुरत्न तत्सख्यमुनिनीसलयोग्य ॥ 30 श्री ॥ साण्डाहाकेन लिखितं ॥ कल्याणं भवतु 25 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy