SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 5 To IS 20 25 176 Jaina Literature and Philosophy स्वर्गापवर्गमार्गस्य प्रधानस्य प्ररूपकं प्रणभिप्रणतो मूईना युगादिपुरुषोत्तमं २ Jain Education International पयोधरभराक्रांत दिव्ययोषित्सु मानसं न मे यस्य तं नभिवर्द्धमानं जिनेश्वरं ३ etc. fol. 2 सा च संसारभीरूणां गुणोत्कीर्त्तिररूपिका यस्मान्मणिपते राज्ञश्चरितं वर्णयाम्यतः १८ etc. Ends. --- fol. 128 ततः पुनः समभ्यस्तद्वादशप्रतिमस्तपः कुर्व्वन् श्रामण्यपर्यायं पालयामास निर्भयः १६ पर्यंते च संलिख्य स्वं समाधानसंयुतः कृतभक्त परित्यागो देवो वैमानिको ऽभवत् १७ ततच्युत्वा किलावाप्तसम्यकृत्वः पुनरप्यसौ निर्बाधं निश्चलं स्थान सिद्ध्याख्य ( ख्यं ) प्राप्सतीप्स्यितं १८ इति श्रीमणिपतिमहासामंतचरिते षोडशं कथानकं समाप्तमिति समाप्तं चेदं मणिपतिराजर्षिचरितमिति एतन्मणिपते राज्ञश्चरितं चारुचेतसः ridge: a: पद्यैस्तावद्भिरेव च । जंबूनाग (ग) भिधानेन रचितं श्रे (वे ) त भिक्षुणा बोधार्थ भव्यजन्तूनां स्पष्टार्थ स्वल्पवर्णकं न मंदबुद्धयो बोद्धुं न व्याख्यातुं च जानते तोऽतः सुगमं दध्व (ब्ध) भिदमेवं विभाव्यतां किंच पूर्वाचार्यैर्विदृब्धे मणिपतिचरिते सत्यपीदं मया यत् भूयो दृध्वं (ब्धं न न तत्र प्रवरकविरहं चेतसीत्येष दर्पः ( किं) त्वेषां कवीनामतिविमलधियां धीरगंभीरवाचां वैदग्धीं प्राप्सुनायं स्वमतिविभवा या स एवं व्यधायि After a few lines we have :-- श्रीमांच नागदत्तो व किरथचारभयथो गोपः । सिंही शीता हरिः काष्टमुनिश्चापि षोडशमः २ [ 456. For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy