SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 10 158 Jaina Literature and Philosophy [443. Author-- Subhasila, pupil of Munisundara Suri, pupil of Soma sundara Sūri of Tapagacha. For details about him and his additional works see pp. 45-47. His commentary on Dharmaghosa Suri's सित्तुञ्जकप्प ( शत्रुञ्जयकल्प ) is published along with this kalpa in Agamoddhärakagranthamālā as No. 41 in V. S. 2026. Subject.— Stories pointing out the importance of the verses of the 2Bhaktămarastotra, a charming hymn. Begins.- fol. 1 9 नमः श्रीसर्वज्ञाय ॥ रवींदुपावकाभीश्रुर्यत् पुरोणुतुलां दविः । ज्योतिस्तज्जयताच्छिष्टं विश्वविश्वावभासकं ॥ १ यः स्कन्धदेशेऽसियुगं दधाति लसजटायामलकैतवेन । द्विद्वेषिरागासहनौनि हेतुं सो(s)स्तु श्रिये श्रीऋषभप्रभुर्वः ॥ २ सदा नमन्नेकसुरासुराली मौलिस्थरत्नांचितपादपीठः। श्रीवर्द्धमानो वितनोति वर्द्ध मानां श्वि(श्रियं वो चरविनिवासः ॥ ३ यस्याः प्रसादतो विद्यावेत्तारः स्युर्जडा अपि । सा श्रीसरस्वतीदेवी ज्ञानवृद्धिं ददातु नः ॥ ४ जिनेश्वरध्याननिषेवणा च __ माहात्म्यसंवर्णनगुम्फनानि । कृतानि भक्त्या मनुजैर्हरंति दारिद्र्यदौस्थ्यादिविपद्वितानां ॥५ स्तोत्रे भक्तामरे नाभिपुत्रमाहात्म्यगर्भिते । फलदायः कथाः काश्चित् कथ्यते(न्ते) सांप्रतं मया ॥ ६ etc. Ends.- fol. 25° इति स्तोत्रसजमितिकाव्यमाहात्म्ययुक्ता हांसाकवणिकथा ॥२॥ श्री'चंद्र'गच्छांव(ब)रभूको(s)भूत् 'तपागणो भानुरियेद्धदीप्तिः । 30 1 It contains 39 verses. 2 See Vol. XIX, sec. 1, pt. 2, pp. 2-4. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy