SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 5 Io 15 20 116 30 Jaina Literature and Philosophy [ 407. entered in the left-hand margin ; foll. 14 & 164 blank ; white paste used profusely; Ms. corrected at times with a pencil ; this work goes up to fol. 1404; this Ms. contains an additional work viz. प्रबन्धचिन्तामणि ( प्रकाशs I-2 ) ( foll. 140-164). Age. - Samvat 1931. Begins. fol. 1° ॥ ६० ॥ नमः श्रीसर्वज्ञाय ॥ राज्याभिषेके कनकासनस्थः । सर्वांगदिव्याभरणाभिरामः । श्रियेsस्तु वो 'मेह' शिरोऽवतंसः । 25 Ends. fol. 1402 कल्पद्रुकल्पः प्रथमो जिनेंद्रः ॥ १ ॥ विवेकमुञ्चैस्तरमारुरोह य स्ततो ( 5 ) द्विशृंगं चरणं ततस्तपः । ततः परं ज्ञानमथोत्तमं पदं श्रियं स नेमिर्दिशतूत्तरोत्तरां ॥ २ ॥ यस्मै स्वयंवरसमागतसप्ततत्त्व लक्ष्मीकरग्रहणमाचरतेति भक्त्या । सप्त व्यधात् फणपतिः फणमंडपान् किं Jain Education International - fol. 10 तत्र श्री ऋषभादिवर्द्धमानांतानां जिनानां चक्रयादीनां राज्ञामृषीणां चार्यरक्षितांतानां वृत्तानि चरितान्युच्यते । तत्पश्चात्कालभाविनां नराणां वृत्तानि प्रबंध इति । इदानीं वयं गुरुमुखश्रुतानां चतुर्विंशतेः प्रबंधानां संग्रहं कुर्वाणाः स्मः ॥ तत्र सूरिप्रबंधा दश । कविप्रबन्धाः चत्वारः । राजप्रबन्धा सप्त । राजांगश्रावकप्रबंधास्त्रयः । एवं चतुर्विंशतिः । etc. वामांगभूः स भगवान् भवतान्मुदे वः ॥ ३ ॥ etc. तत्सूनुः सामंतः स ( तू ) कुलतिलको (S) भवज्जगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमद साहगौरवितः ॥ ६ ॥ तज्जो जयति सिरिभवः षड्दर्शनपोषणो महणसिंहः । ढिल्ल्यां स्वदत्तवसनौ (तौ ) ग्रंथमिमं कारयामास ॥ छ ॥ २५ ॥ N. B. - For additional particulars see No. 405. For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy