SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 5 IS 112 20 ro Begins.— fol. 1 to 4 II 25 ३० 7 मल्लवादिन् 8 हरिभद्रसूरि 9 बप्पभट्टिसूरि 10 हेमचन्द्रसूरि 11 श्रीहर्ष, विद्याधर & जयचन्द्र Jaina Literature and Philosophy 16 वकचूल 17 विक्रमादित्य 18 नागार्जुन 19 वत्सराज & उदयन 20 लक्षण सेन 21 मदनवर्मन् 22 रत्न 23 आभड 24 वस्तुपाल 12 हरिहर 13 अमरचन्द्रसूरि 14 मदनकीर्ति 15 सातवाहन Jain Education International राज्याभिषेके कनकासनस्थः सर्वांगदिव्याभरणाभिरामः । fre (s) स्तु वो 'मेह' सिरोवतंसः कल्पद्रुकल्पः प्रथमो जितेद्रः ॥ १ विवेकमुच्चैस्तरमारुरोह यस्ततो दृशंगं चरणं ततस्तपः । ततः परं ज्ञानमथोत्तमं पदं Ends. fol. 56a शिवं स नेमिर्दिशतूत्तरोत्तरं ॥ २ etc. [ 405. " श्रीवस्तुपालस्य दक्षिणस्यां दिशि 'श्रीपर्वतं' यावत् पश्चिमायां ' प्रभासं ' यावत् । १ उत्तरस्यां ' केदार पर्वतं यावत् पूर्वस्यां ' वाराणसीं ' यावत् । तयोः कीर्त्तनानि सर्वाग्रेण त्रीणि कोटिशतानि चतुर्लक्षाणि अष्टादश सहस्राणि अष्ट शतानि द्रव्यव्ययः । त्रिषष्टिवारान् संग्रामे जैत्रपदं गृहीतं अष्टादश वर्षाणि तयोर्व्यापृतिः । श्रीवस्तुपाल - तेजः पालयोः प्रबन्धः ॥ छ ॥ श्री ' प्रश्नवाहन' कुले 'कोटिक' नामनि गणे जगद्विदिते । श्री 'मध्यम' शाखायां ' हर्षपुरीया' भिधगच्छे ॥ १ ' मलधारि 'बिर(रु ) व ( द ) विदितश्रीअभयोपपदसूरि संताने | श्रीतिलक सूरिशिष्यः सूरिश्रीराजशेषरो जयति ॥ २ तेनायं मृदुगद्यैर्मुग्धो मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धः कोशो जयता ( त्) जिनपतिमतं यावत् ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy