SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 401. ] 'जंबू' द्वीप मधे द्वीपे 'भरते' सुषमाश्रिते । भू'चंपापुरी भूरिभूरिसूरिविराजिता ॥ १२ ॥ etc. Ends. fol. 252b fol. 40 इति पं० चक्रचक्रवर्तिपं० श्रीराजसागरगणिशिष्य पं० रविसागरगणिविरचिते श्रीप्रद्युम्नचरित्रे श्रीजंबूस्वामिप्रश्नवर्णनो नाम प्रथमः सर्गः ॥ The Svetambara Works Reference. वराष्टमांगं चरितं च नेमे Jain Education International महात्म्यमुद्यद्विमलाचलस्य । 14 [J. L. P. ] दिगंबराणां चरितं विलोक्य 'प्रद्युम्न' संज्ञं विदधे चरित्रं ॥ २४ ॥ पठिष्यति श्रोष्यति वाचयिष्य त्यश्चरित्रं शुभभावतो यः । तस्यैहिकामुष्मिक मंगलानि प्रादुर्भविष्यत्यतुलानि नित्यं ॥ २५ ॥ इति श्रीप्रद्युम्नशांतपःकरण केवलज्ञानोत्पत्तिनिर्वाणगमनो नाम षोडशः 15 सर्गः . This is followed after गुरुपरंपराप्रशस्तिपंचाशिका by the lines as under : एतेषामनुभावतो भगवतो ध्यानान्महानंदतः । भासंपत्तिकृतेर्विपत्यपहते दुर्योनिदुःखापहात् । सोल्लासं रविसागरो रचितवान् प्रज्ञानुसारादिदं । श्रीप्रद्युम्नचरित्रमत्र सकल श्रोतृश्रुतिश्रीसुखं ॥ ५५ etc. 105 Published by Hiralal Hamsaraj. For additional Mss. see Jinaratnakośa (Vol. I, p. 264 ). तस्मिन्मंडलिनाम्नि चारुनगरे पंगारराजोत्तमे । संपूर्ण समजायताग्रचरितं प्रद्युम्ननामानघ । संख्यातश्च सहस्रसप्तकमिदं द्वाभ्यां शताभ्यां शुभं । पंचाम्भोनिधिषण्निशापति ( १६४५) मिते वर्षे चिरं नंदतात् ॥ ५७ ॥ इति प्रद्युम्नचरित्रं संपूर्ण ॥ ग्रं. श्लोकसंख्या ७२०० । For Private & Personal Use Only TO 20 25 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy