SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 10 IS 88 20 25 30 Jain Education International Jaina Literature and Philosophy श्रीवीरशासन सरोवरराजहंस श्रीचंद्र' गच्छसरसीरुहचंचरीकाः । सत्वाधिकत्व सकलार्जित सद्गणौघाः श्रीपूज्य सोम विमला गुरवो बभूवुः ॥ १ ॥ येषां पदक्षालनवारिणा हि ज्व ( ? ) रादिरोगाः प्रशमंति नूनं । ते पूज्यपादा विजयंतु नित्यं गच्छाधिराजाः प्रकटप्रभावाः ॥ २ ॥ तत्पट्टपूर्वाचलसप्तसप्तिः भाग्याधिको जंगमकल्पवृक्षः । गच्छाधिपः श्रीगुरुहेमसोम सूरीश्वरो राजतु साधुधुर्यः ॥ ३ ॥ तदीयगच्छे गुरुसंघवीर गीतार्थमुख्याः सकला बभूवुः । येषां करस्पर्शतोऽपि मूर्खः प्राज्ञो भवेत् सर्व कलाप्रधानः ॥ ४ ॥ तदीयशिष्योदयवीर एव सद्यबंधेन हि शास्त्रमेतत् । [387. arraiधैः सरसं प्रधानं निरूपयामास गुरुप्रसादात् ॥ ५ ॥ जीर्णशास्त्रानुसारेण ग्रंथोयं निर्मितो मया मिथ्या मे दुष्कृतं भूयान् न्यूनाधिक.... सति ॥ ६ ॥ सार्द्धपंचसहस्राणि प्रत्येकं श्लोक संख्यया पार्श्वनाथचरित्रस्य ग्रंथमानं विनिर्मितं ॥ ७ ॥ वेदबाणचंद्राख्यसंख्ये वर्षे च प्रोष्टके । मासे च सितसप्तम्यां ग्रंथोऽयं निर्मितो मुदा ॥ ८ ॥ आचंद्रार्कमयं नंद्यान् वाच्यमानो बुधैः सदा । पार्श्वनाथप्रसादेन सातं भवतु वांछितं । संवत् चंद्रगज वेदबाण ( १८४५ ) मितिस्तपामासे असितेतरपक्षे ९ नवम्यां कर्मवाह्यां(ढ्यां) ज्ञवासरे । संवत् १९०२ मिति फाल्गुण वद २ शुक्र ( ? ) वारे समाप्तम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy