SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [.46. जन्मस्नात्रमहे महेंद्रनिव है निर्मायमाणे मुहः। कालेयद्रवपिंजरजलभरैः किं पीतिमान गतः ।। 'भेरु' कांचनसानुरित्थमधिकां प्राप प्रसिद्ध पुरा । श्रीवीरः परमेश्वरः प्रणमतां पुष्णातु पुण्यानि सः ।। ५ 'मंडप'देंगशृंगाराः पंचाप्येते जिनेश्वराः । शास्त्रादौ जावडेंद्रस्य प्रसन्नाः संतु संततं ।। ६ 'तपागच्छाधिपाः श्रीमत्सोमसुंदरसूरयः । मुनिसुंदरसूर्गद्रा जयचंद्राश्च सूरयः ।। ७ ।। श्रीरत्नशेखराचार्याः श्रीलक्ष्मीसागराः परे । जयप्रतिभुवः संतु जावडेऽमी युगोत्तमाः ॥ ८॥ ततश्व। सुमतिसाधुगुरु'स्तगच्छपः । स्वपदपावित मालवमंडलः । कलयति स्म सविस्मयकारणैः । सकलसरिशिरोमणितां गुणैः ॥ ९ ॥ पूर्व श्रेणिकभूपतिजिंनपतेवारस्य सेवापरः । तस्मात् संप्रतिमेदिनीपतिरभूच्छा(च्छा)द्धः सुहस्तिप्रभोः । श्रीहेमस्य कुमारपालनृपतिर्भट्टेर्यथा(s)मस्तथा । . जीयाज्जावड एष शेखरतया सुश्रावकाणां गुरोः ॥१०॥ ख्यात श्रीमालभूपाल बिरुदः पावकाग्रणी। कालेऽस्मिन् शालिभद्रस्य सादृश्याद् दृश्यते हि यः ॥ ११ ॥ तस्याभ्यर्थनया ग्रंथः श्रीमानानंदसुंदरः। क्रियतेऽसौ मया सर्वविजयेन यथाश्रुतं ।। १२ ।। etc. --fol.27" इति 'श्रीमाल कुलश्रीमालभारिमालवेश्वरश्रीखलची(ग)यास(स)[सुर्व] दीनगुरुरद्रगजाधिक(का)रिव्यवहारिशिरोरत्नानुकारि लघुशालिभद्रे'तिबिरुद. प्रसिद्धसंघपतिश्रीजावडसमर्थाभ्यर्थनावशवर्तिसांप्रतीनविचक्रचक्रवर्तिम. हापंडितमुष्यसविजयगणिवरविधीयमानश्रीवर्द्धमानदेशनारसनिधाने श्री. मदानंदसुंदराभिधाने श्रीधर्मशास्त्रप्रधाने श्रीआनंदप्रथमोपासककिंचिद्गुण लवव्यावर्णनो नाम प्रथमोऽधिकारः ॥ १॥ -fol. 36° इति श्री etc. श्रीकामदेवद्वितीयोपासककिंचिद्गुणलयव्यावर्णनो नाम द्वितीयोऽधिकारः ॥ छ । Ends.-- fol. 700 एवं दशभावकसच्चरित्रं शृण्वंति ये पुण्यकथापवित्रं । तेषामशेषाः सुखसंपदोऽपि पदे पदे स्युः प्रभुपार्श्वभक्तेः ॥ ६६ ॥ 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy