SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 10 374. Jaina Literature and Philosophy tat. - fol. 50* इत्याचार्य etc. श्रेणिकसम्यक्त्वलाभमकुमारनांदेषेणप्रव्रज्यावर्णनो नाम षष्ठः सर्गः ॥ ७॥ - fol. 57' इत्याचार्य etc. व्वे(चे)ल्ला(ल)णायोग्यएकातंभप्रासादनिर्माणाम्रफला पहरणश्रेणिकविद्याग्रहणदुग्गंधकथा । आद्रककुमारवर्णनो नाम सप्तमः स्वर्ग:॥ - fol. 63' इत्याचार्य etc. ऋषभदत्तदेवानंदाप्रव्रज्याजमालिगोशालकाविपत्ति भगवदारोग्यवर्णनो नामाष्टमः सर्गः ॥ - fol. 75° इत्याचार्य etc. हालिकप्रसन्नचंद्रददुरांकदेवश्रेणिकभावितीर्थ करत्व । सालमहासाल।गौतमाष्टापदरोहण अम्म(म्ब)ल(ड)सुलसाचरित. वर्णनो नाम नवमः सर्गः ॥ - fol. 79° इत्याचार्य etc. दशार्णभद्रशालिभद्रधन्यकचरितवर्णनो नाम दशमः स्वर्गः fol. 92b इत्याचार्य etc. रोहिणेयअभयकुमारापहारउदायनचरितप्रद्योत. बंधउदायनाप्रव्रज्यावर्णनो नाम एकादशः स्वर्गः - fol. 101 इत्याचार्य etc. भाविकुमारपालदेवचरितअभयप्रव्रज्याकूणिकचरित उदायिराज्यश्रीमहावीरकेवलीविहारवर्णनो नाम द्वादशः स्वर्गः ॥ Ends.- fol. 107 तस्मिन्नेव पुरे सुधर्मगण (त) क्षीणाष्टकर्मा क्रमात् । तुर्यध्यानधरो पुनर्भवमगादद्वैतसौख्यं पदं । पश्चादंतिमकेवली क्षितितले श्रीवीरमार्गाग्रणी घम्म भव्यजनान प्रबोध्य सुचिरं जंबूप्रभुश्चान्यदा ।। ८४ ॥ त्रैलोक्ये(5)पि हि सात्विकष्वनवधेः प्रारजन्ममोक्षावधिः । श्रीमदवारजिनेश्वरस्य चरितं को वक्तुमीशोऽखिलं ?।। अस्ताघस्य तथापि हि प्रवचनांभोधेगृहीत्वा लवं । किंचित् कि(की)र्तितमीदृशं ननु मया स्वान्योपकारेच्छया । २८५ ' इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिाश(श)लाकापुरुषचरिते महाकाव्य दशमपर्वणि श्रीमहावीरनिर्वाणगमनो नाग त्रयोदशः सर्गः ॥ ६॥ समाप्त चेदं दशम पर्व । परिपूर्णमिदं त्रिषष्टिशि(श)लापुरुषचरितं महाकाम्यमिति ॥ शुभं भवतु ॥ कल्याणमस्तुः ।। 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy