SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 244.] The Svetāmbara Narratives 327 15 commentary ; the latter composed in Sanvat 14823; corre. cted by Manikyasundara Suri ; its extent 5300 slokas. Age.- Not modern. Author of the commentary.-- Dharmasekhara Sūri, pupil of Jaya. ___sekhara Süri (the author of Kumārasambhava ). Subject.— The text along with its elucidation. Begins - (text ) fol. 16 ___ अत्युत्तरस्यां दिशि कोशलेति etc. as in No. 241. " - ( com. ) fol. 10 ध्यात्वा श्रीशारदा देवीं नत्वा श्रीसद्गुरूपि। कुमारसंभवस्येयं विवृतिलिख्यते मया ॥१॥ etc. Ends.-- (text ) fol. 692 जगद्भतुर्वाचा etc. as in No. 241. The 71th verse is not there. , -( com.) fol. 69 समधिगतामपि प्रापितामपि ।। छ ॥७॥ इति श्री अंचल' गच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचितभीजैनकुमारसंभववस्य तच्छिष्यश्रीधर्मशेखरसूरिकृतायां टीकायां श्रीमाणिक्यसंदरसूरिशोधितायां एकादशसर्गव्याख्या ॥ छ | ग्रंथानं ॥ एवं सर्वनथश्लोक ५३००॥ सुरासुरनराधीशसेव्यमानपदांबुजा। नाभिराजागजो नित्यं श्रीयुगादिजिनो मुने ॥१॥ श्रीमदचलं गच्छे जयशेखरसूरयः । चत्वारास्तेर्महाग्रंथाः कविशर्विनिर्मिताः॥२॥ प्रबोधश्चोपदेशश्च चितामणिकृतोत्तरो ।' कुमारसंभवं काव्यं चरित्रं धमि(म्मिलस्य च ॥३॥ तेषां गुरूणां गुणबंधुगणां ___शिष्येण धम्मोत्तरशेखरेण श्रीजैनकौमारकसंभवीयं सुखाय बोधाय तेति टीका ॥४॥ देशे 'सपादलक्ष सुखलक्ष्ये पद्यरेः पुरप्रवरे। 30 नयनवसुबार्द्धिचंद्रे १४८२ वर्षे हर्षेण निर्मिमता सेयं ॥५॥ 1 प्रबोधचिन्तामाणि & उपदेशचिन्तामाणि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy