SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 232.] The Svetämbara Narratives ____10 इं(इ)त्यं(त्थं) नंदोपनिषदुदयात स्वानुभूतप्रभावं । ___स्ताव स्तापं मुनिधितरणं भक्तिसंदर्भगर्भ ॥ सारसबै गुरुरिव जनं तत्र सोत्कठमुच्चैः।। 'कुर्द(1) उबीमबनितिलक श्रीजयंतःप्रशास्ति । ८६ ।। इति श्वेतांवरभीमदभयदेवाचार्यविरचिते जयंतविजयनाम्नि महाकाव्ये 'श्री' शब्दांके नरेंद्रराज्यस्थितिवर्णनो नाम एकोनविंशा सर्गाः ॥ ७ ॥१९॥ ग्रंथाग्रंथ २२०० ॥ ५ ॥ ए ॥ ६॥ आसीचंद्रकुलांबरांबरमणिः श्रीवर्द्धमानप्रभोः । पादाभोरुहचि(च)चिरीकचरितश्चारित्रिणामग्रणीः ।। स श्रीसूििजनेश्वरस्त्रिपथगापाय:(थः)प्रवाहरिव । . स्वरं यस्य यशोभत्रिजगतः पावित्र्यमासूत्रितं ॥१॥ अभवदभयदेव मूरिरस्मात् स यस्य । प्रभुरमजत तोप 'स्तंभने' पार्श्वनाथः॥ प्रकटितधिक(टार्थी संघसाम्राज्यवृद्धये । व्यधित निधिसमानां यश्च वृत्ति नयांग्याः॥२॥ तच्छिष्यौ जिनवल्लभः प्रभुरभूत् विश्वंभराभामिनी____मास्यद्भालललामकोमलय शस्तोमः शमारामभूः।। यस्य भीनरवर्मभूपतिशिरकोटीररत्नांकुर ज्योतिर्जालजलेरपुण्यत सदा पादारविंदद्वयी[:]॥३॥ 'कश्मीरानपहाय संतहिमव्यासंगवैराग्यतः । प्रोन्मीलगुणसंपदा परिचिते यस्याग्यपंकेरुहे॥ सांद्रामोदतरंगिता भगवती वागदे(दि)वता तस्थुषी । 'भारा'लामलमध्यकाव्यरचनाव्याजादनृत्यश्चिरं ॥४॥ भंगस्तदंडिकमले जिनशेषरातः। पूरिस्तपःप्रशमम्मितकाययाष्टिः ॥ जिग्ये जगत्र(घ)यजयप्रयतो()पि येन । वीरवन कलयता रतिजीवितेश : ॥ ५॥ बैराग्यं याति रागे भजति विधुरतां क्रोधयोधे विमाने। ___ माने नष्टामिमाने कपटप(द)भटे क्षोभमाप्ते च लोभे ।। पंचेषो कुंचितेषौ समिति निजामति प्रेक्ष्य सैन्य सदैन्यं । मुकन्या येषां जयाशां निभृतमपसृतं मोहराजेन दूरं ॥ ६॥ प्रगुणितकरुणः क्षमया विराजित श्वारुविग्रहस्तदनु । अजति वशीकृतविषयग्रामः पादमुनिराजः ॥ ७ ॥ 1 The correct reading is : कुर्वमी० . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy