SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ___ 297 225.] The Svetambara Narratives संतः पवित्रचरिता दुरिताभिमुक्ता राजति ते विधुविभाजयि सद्गुणोधाः स्वार्थ विमुच्य सतरां हि परार्थसार्थ संसाधनाय दधते निजमानसं ये ५ स्वर्गापवर्गपदवीसमवाप्तिमेष कल्पद्रुमो न ददते ध्रुवमर्थितो(s)पि धर्मः स्वभावसरलस्तु विवेकभाजां ता लीलयैव ददते(७)पि गतस्पृहाणां ६ विश्वत्रयी हितकता प्रकटीकृतो यः श्रीनामिभूपतनयन जिनेश्वरेण दावादिभेदकलिताय नमो(5)स्तु तस्मै धर्माय भूतिघृतिकीर्तिमतिप्रदाय ७ लक्ष्मीस्तरंगतरला पवनप्रकंप. श्रीरक्षपत्रनिभमायुरिहांगभाजां तारुण्यमेव नवशारद सांध्यराग प्रायं स्थिरा सुकृतजा किल कीर्तिरेषा ८ 'गंगा'तरंगविमलेन यशोभरेण दानोद्भवेन किल कल्पशतस्थिरेण एकत्रिलोकमखिलं धवलीचकार धिक्कारकत्'कलि रिपोजगविवेकी ९ चेतः प्रसीदतितरां भवतः पवित्री करें जवादपि च गच्छति सर्वदुःखं हर्षः परिस्फुरति साधुजनस्य सम्य गग्गाकर्णिते (5)त्र जगचरिते प्रशस्ते १० - fol. 3' इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचंचरीकशिष्य सर्वाणद- .. मूरिविरचिते श्रीजगडूचरिते महाकाव्ये वीयदृधु()प्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथम सर्गः॥ - fol. 4. इत्याचार्य etc. up to महाकाव्ये followed by 'भद्रेश्वरपुरव्यावर्णनो नाम द्वितीयः सर्गः ॥ - fol. b इत्याचार्य etc. up to महाकाव्ये followed by रत्नाकर- .. वरदानव्यावर्णनो नाम तृतीय सर्गः। छ । - fol. 6° इत्याचार्य etc. up to महाकाव्ये followed by भद्रसुर दर्शनो नाम चतुर्थः सर्गः ॥ ७॥ - fol. 8. इत्याचार्य etc. up to महाकाव्ये followed by पीठदेव. .. नरपतिदर्पविदलनो नाम पंचमः सर्गः ।। 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy