SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 218.] The Svetambara Narratives 289 Age.— Not modern. Author.- Bhāvavijaya Gani, pupil of Munivimala Gani. Subject. --- A story of Campakamālā, a sati ( chaste lady). It points out the importance of sila. Begins.-- fol. 1 ए ६० ॥ अहं नमः ॥ ॐ नमो विश्वविख्यातकीर्तये स्फारमूर्तये । श्री शंखेश्वर'पार्धाय । त्रैलोक्यालादकारिणे ॥ १ यो बाल्ये सुरचाणूरं । विजिग्ये(s)रिष्टनाशक यशोदया(ड)श्रितं वंदे । तं वीरपुरुषोत्तमं ।। २ ऐंद्री दिगिव मार्तडं। या बोध जनयत्यलं । तां शारदां श्रये नावमिव शास्त्राब्धिपारदां ।। ३ स्वगुरून सज्जनांश्चैव | वंदे विश्वोपकारकान् । दुत्तमपि ये सूक्या ।नयंति श्रेष्ठत्ततां ।।४ शिष्टाचार विधायेति । शीलमाहात्म्यमंजुला । कथां चंपकमालाया । यथादृष्टां तनोम्यहं ।। ५ etc. Ends,- fol. 196 समाधिमृत्युमासाद्य । प्रांते(5)प्यनशनादिना । सुगति तो गती सा हि । सुप्रापा जिनसेविनां ॥ ८६ इत्थं चंपकमालया सुविमलं शीलं दधत्या दृढं । लेभे( s)वापि महान् प्रमावविभवः प्रेत्यापि शर्मोत्तमं । तद्हेतौ दुरितक्षयाय परमे हेतो परब्रह्मणः।। ___ सम्यग्ब्रह्मणि भावसाधुमहिते यत्नः समाधीयतां ॥ २८७ इति श्री तपा 'गच्छाधिराजश्रीविजयदानसूरीश्वरशिष्यमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिविरचितायां चंपकमालाकथायां चतुर्थः प्रस्तावः नंपूर्णः। 25 तत्संपूतौ च संपूर्णेयं चंपकमालाकथा॥ 'तप'गणगगनरवीणां । श्रीविजयाणंदसूरिशक्राणां । राज्ये कधा( था )नकमिदं । भावविजयवाचकस्तेन ॥१ सिद्धिगगनमुनिचंद्रप्रमिते( 5 )न्दे १७०८ विजयदशमिकासतिथौ। 'विद्यापुरे' वितेने कथाम सो( 5)र्थितः प्राज्ञः॥२ महासतीवृत्तमिदं वितन्वता । ऽयुक्तं यदुक्तं मयका(ोल्पबुद्धिना ॥ मिथ्था()स्तु तत् पापमपाग्रहस्य मे। सद्भिश्च तच्छोध्यमुदारबुद्धिीमः ॥ ३ अ [.L. P.] 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy