SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 282 Jaina Literature and Philosophy [212. धत्तो धर्मधुरंधर्याविव तस्यानुजावुभौ । भीमः सीमातिगः श्रीमान सहदेवाह्वयः परः ॥५॥ न कस्य मान्यो भुवि बोभवीति भीमः स सीमातिगभाग्ययुक्तः । अदृष्यदाक्षिण्यवशा इवायु गुणा यमेकं सहवासहेतोः ॥६॥ भाकू भार्या(5)भवत् तस्य शुभसंपर्कशालिनी । हरराज-वत्सराजो नाकरस्तासुतात्रयः ॥७॥ प्रतिपदमनुयातो निर्मलाभिः कलाभिः श्रियमिह गुरुघर्गोल्लासविश्राणिनीभिः । अतिमधुरमधूद्यत्स्वादसंवादिगोमान् समजनि हरराजो राजवच्चारुमूर्तिः ॥ ८॥ इतश्व दिविषत्पुरीजयिनि 'नंदपद्मे' पुरे धनी धनदसंदरो निवसति स्म चंगायः अमुष्य विशदाऽमवच्छशिकलेव बासू प्रिया ___सुता गुणमाणश्रियां स्फुटखनीव मां-रिति ॥९॥ तां प्राच्यपुण्यसुभगां शुभभाग्यशाली पाणी चकार हरराजमहेभ्यराजः। शीलेन चारुघनसारसुगंधिना या लेभे ललामकमलां च सतीजनस्य ॥१०॥ तत्तत्तपस्विकाविवादिचरित्रसिद्ध सैद्धांतिकप्रकटसाधुकृतप्रतिष्ठे । गच्छे 'तपा' इति जगत्रितयेऽपि गीते श्रीसुंदरगुरुप्रवरा बभूवुः ॥ ११ ॥ तत्पट्टोदयशैलमौलितरणिश्चारित्रिचूडामणिः । सिद्धांतामृतसारणिः श्रितजनाभीष्टार्थचिंतामणिः । सौभाग्याद्भुतभाग्यवस्तुविपणिः सोमत्वराकामणिः । ___ भाति श्रीयुतसोमसुंदरगुरुर्नव्यः सुधर्मा गणिः ॥ १२ ।। गिरं तदीयां विधिवन्निशम्य विशुद्धसदर्शनमाप्य भावात् । मां....षडावश्यकमुख्य स्वं....ती श्वरप्रसादात् ॥ १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy