________________
282
Jaina Literature and Philosophy
[212.
धत्तो धर्मधुरंधर्याविव तस्यानुजावुभौ । भीमः सीमातिगः श्रीमान सहदेवाह्वयः परः ॥५॥ न कस्य मान्यो भुवि बोभवीति
भीमः स सीमातिगभाग्ययुक्तः । अदृष्यदाक्षिण्यवशा इवायु
गुणा यमेकं सहवासहेतोः ॥६॥ भाकू भार्या(5)भवत् तस्य शुभसंपर्कशालिनी । हरराज-वत्सराजो नाकरस्तासुतात्रयः ॥७॥ प्रतिपदमनुयातो निर्मलाभिः कलाभिः
श्रियमिह गुरुघर्गोल्लासविश्राणिनीभिः । अतिमधुरमधूद्यत्स्वादसंवादिगोमान्
समजनि हरराजो राजवच्चारुमूर्तिः ॥ ८॥ इतश्व दिविषत्पुरीजयिनि 'नंदपद्मे' पुरे
धनी धनदसंदरो निवसति स्म चंगायः अमुष्य विशदाऽमवच्छशिकलेव बासू प्रिया ___सुता गुणमाणश्रियां स्फुटखनीव मां-रिति ॥९॥ तां प्राच्यपुण्यसुभगां शुभभाग्यशाली
पाणी चकार हरराजमहेभ्यराजः। शीलेन चारुघनसारसुगंधिना या
लेभे ललामकमलां च सतीजनस्य ॥१०॥ तत्तत्तपस्विकाविवादिचरित्रसिद्ध
सैद्धांतिकप्रकटसाधुकृतप्रतिष्ठे । गच्छे 'तपा' इति जगत्रितयेऽपि गीते
श्रीसुंदरगुरुप्रवरा बभूवुः ॥ ११ ॥ तत्पट्टोदयशैलमौलितरणिश्चारित्रिचूडामणिः ।
सिद्धांतामृतसारणिः श्रितजनाभीष्टार्थचिंतामणिः । सौभाग्याद्भुतभाग्यवस्तुविपणिः सोमत्वराकामणिः । ___ भाति श्रीयुतसोमसुंदरगुरुर्नव्यः सुधर्मा गणिः ॥ १२ ।। गिरं तदीयां विधिवन्निशम्य
विशुद्धसदर्शनमाप्य भावात् । मां....षडावश्यकमुख्य
स्वं....ती श्वरप्रसादात् ॥ १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org