SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 209.] The Svetāmbara Narratives 277 सुपार्श्वस्वामिनिर्वाणानुत्थी चंद्रप्रभनिवृतिः । शतेष्वर्ण च कोटीनांत पुनवस्वमूत् ॥ ३५॥ इति श्रीदेवेंद्राचार्यविरचिते श्रीचंद्रप्रभस्वामिचरिते लवनयवर्णनो नाम द्वितीयः परिच्छेदः । ५ समाप्तं चेदं चंद्रप्रमस्वामिचरितं । छ । 'नागेंद्र'गच्छे विख्याताः । परमारात्वरयोः तमाः। श्रीवर्द्धमाननामानः । मरायादमूगया 5)भवन् ॥ १॥ गुणग्रामातिरामो धरामृमूरिर्बभूव सः। यदास्यकमलक्रोडे विक्रीदुर्धननृश्रियः ॥२॥ सिद्धांतादित्यमाभित्य कलापूर्णः सुदृत्तभाक् । चंद्रवत् प्रीतिदः सो(s)भूच्चद्रसरिस्ततः परं ।। ३ ॥ विद्यावल्लीवृक्षः संयमप्रतिमारथः। संसाराब्धिसदायान देवसरिगुरुप्रभा ॥४॥ सिद्धविद्यारसर्य(स्पर्शा)ता (त्) सुवर्णत्वमुपागतं । शिवायालयमूरीणां वध (4) सूरिनुपास्महे ॥ ५॥ निर्वास्यान्यगिरश्चित्तान्य वष्टभ्य स्थिता तृणां । यद्वाकसोभूजगरद्यातः । श्रीवधनेश्वरः प्रभुः ॥ ६॥ यद्वागगंगाभित्रिमार्कसाहित्यलक्षणः । पुनाति जीयाद् विजयसिंहमूरिः स भूतले । ७॥ श्रीधनेशपदे भूरिदेवेद्राख्याः स्वभक्तितः । पुण्याय चरितं चक्रे श्रीमच्चंद्रप्रभप्रभोः ।।८॥ व्योमस्वानलस्थितिः प्रतिदिशं विक्षिप्य तारोदनं । पीत्वा चंद्रमहापयोऽदधदवष्टंभं च धाव्या करैः ॥ ९ ॥ बालार्कपतदिंदुकंदुकमामावास्यासु धृत्वा क्षिपे घा तत्वात् तावदिदं चरित्रमवनौ चांद्रप्रभ नंदतात् । चतुषवेकसंख्ये च । १२६४ जाख विक्रम(व)त्सरौ । 'सोमेश्वरपुरे'रत्र । द्विमास्या चरितं कृतं । २१६१ सर्वसंख्या ॥ ५३२५ छ ।। Reference.- Published in the Armavallabha Series as No. 9 from Ambala in A. D. 1930. For additional Mss. see Jinaratnakośa ( Vol. I, p. 119 ). 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy