SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 242 Jaina Literature and Philosophy [186. Subject.- A life-sketch of Gunavarman in verse. It points out the importance of various kinds of worship of the Tirthankara. Begins.- fol. 10 ५६० उ नमो वीतरागाय विजयतां जिनवाक्यसुधारसः सकलपापविषापनयक्षमः अजनि यस्य निरीक्ष्य मनोज्ञता शशधराधिप एव सुधाकरः १ करोतु वृद्धिं प्रभुपार्श्वदेवः संकल्पितातीतफलप्रदाता। कल्पद्रुमो युक्तमनेन साम्यं न सासहे पल्लवधुननेन २ वीरो जिनः सत्यपुरावतारः ___ सारश्रियं यच्छतु वांच्छितां वः यो बर्द्धमानां कमलां विधाय पितुगृहे (s)भूद् भुवि वर्द्धमानः ३ श्री अंचल' गच्छेशाः श्रीमंतो मेरुतुंगसूरीशाः विजयंतां यद्वाण्या सिताजितासं[मली]युता पयसा ४ After three more verses we have : गुरुप्रसादान्माणिक्यसुंदरः सूरिरल्पधीः पूजाधिकारे वक्ष्यामि गुणवर्मकथामहं पूर्व राजगृहे' वीरः श्रेणिकाये जगौ यथा तथा कथा(s)सौ विज्ञेया पूजाफलनिदर्शने ८ etc. --fol. Ioa इति श्री अंचल गच्छेशश्रीमाणिक्यसुंदरसूरिविरचिते पूजाधिकारे गुणबर्मचरित्रे प्रियाचतुष्कप्राप्तिवर्णनो नाम प्रथमः स्व(स)र्गः। छ -fol. 19° इति etc. up to गुणवर्मचरित्रे followed by प्रा(पा)विलेपनवस्त्रयुगलारोपवासपूजाफलवण(नो) नाम[:] द्वितीयः सार्ग: । -fol. 30° इति etc. up to गुणवर्मचरित्रे followed by पुष्प मालावर्णकतूणोरोपपूजनफलवर्णनो नाम तृतीयः (सर्गः ॥ ५ ॥ -iol.41' श्री अंचलं गच्छे etc. up to गुणवर्मचरित्रे followed by महायजामरणारोपपुष्पग्रहपुष्पप्रकरपूजाफलवर्णनो नाम चतुर्थ सर्गः । ५॥ 20 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy